| Singular | Dual | Plural |
Nominative |
प्रभाववान्
prabhāvavān
|
प्रभाववन्तौ
prabhāvavantau
|
प्रभाववन्तः
prabhāvavantaḥ
|
Vocative |
प्रभाववन्
prabhāvavan
|
प्रभाववन्तौ
prabhāvavantau
|
प्रभाववन्तः
prabhāvavantaḥ
|
Accusative |
प्रभाववन्तम्
prabhāvavantam
|
प्रभाववन्तौ
prabhāvavantau
|
प्रभाववतः
prabhāvavataḥ
|
Instrumental |
प्रभाववता
prabhāvavatā
|
प्रभाववद्भ्याम्
prabhāvavadbhyām
|
प्रभाववद्भिः
prabhāvavadbhiḥ
|
Dative |
प्रभाववते
prabhāvavate
|
प्रभाववद्भ्याम्
prabhāvavadbhyām
|
प्रभाववद्भ्यः
prabhāvavadbhyaḥ
|
Ablative |
प्रभाववतः
prabhāvavataḥ
|
प्रभाववद्भ्याम्
prabhāvavadbhyām
|
प्रभाववद्भ्यः
prabhāvavadbhyaḥ
|
Genitive |
प्रभाववतः
prabhāvavataḥ
|
प्रभाववतोः
prabhāvavatoḥ
|
प्रभाववताम्
prabhāvavatām
|
Locative |
प्रभाववति
prabhāvavati
|
प्रभाववतोः
prabhāvavatoḥ
|
प्रभाववत्सु
prabhāvavatsu
|