Sanskrit tools

Sanskrit declension


Declension of प्रभाववत् prabhāvavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रभाववत् prabhāvavat
प्रभाववती prabhāvavatī
प्रभाववन्ति prabhāvavanti
Vocative प्रभाववत् prabhāvavat
प्रभाववती prabhāvavatī
प्रभाववन्ति prabhāvavanti
Accusative प्रभाववत् prabhāvavat
प्रभाववती prabhāvavatī
प्रभाववन्ति prabhāvavanti
Instrumental प्रभाववता prabhāvavatā
प्रभाववद्भ्याम् prabhāvavadbhyām
प्रभाववद्भिः prabhāvavadbhiḥ
Dative प्रभाववते prabhāvavate
प्रभाववद्भ्याम् prabhāvavadbhyām
प्रभाववद्भ्यः prabhāvavadbhyaḥ
Ablative प्रभाववतः prabhāvavataḥ
प्रभाववद्भ्याम् prabhāvavadbhyām
प्रभाववद्भ्यः prabhāvavadbhyaḥ
Genitive प्रभाववतः prabhāvavataḥ
प्रभाववतोः prabhāvavatoḥ
प्रभाववताम् prabhāvavatām
Locative प्रभाववति prabhāvavati
प्रभाववतोः prabhāvavatoḥ
प्रभाववत्सु prabhāvavatsu