| Singular | Dual | Plural |
Nominative |
प्रभावकम्
prabhāvakam
|
प्रभावके
prabhāvake
|
प्रभावकाणि
prabhāvakāṇi
|
Vocative |
प्रभावक
prabhāvaka
|
प्रभावके
prabhāvake
|
प्रभावकाणि
prabhāvakāṇi
|
Accusative |
प्रभावकम्
prabhāvakam
|
प्रभावके
prabhāvake
|
प्रभावकाणि
prabhāvakāṇi
|
Instrumental |
प्रभावकेण
prabhāvakeṇa
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकैः
prabhāvakaiḥ
|
Dative |
प्रभावकाय
prabhāvakāya
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकेभ्यः
prabhāvakebhyaḥ
|
Ablative |
प्रभावकात्
prabhāvakāt
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकेभ्यः
prabhāvakebhyaḥ
|
Genitive |
प्रभावकस्य
prabhāvakasya
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकाणाम्
prabhāvakāṇām
|
Locative |
प्रभावके
prabhāvake
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकेषु
prabhāvakeṣu
|