Sanskrit tools

Sanskrit declension


Declension of प्रभावन prabhāvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभावनः prabhāvanaḥ
प्रभावनौ prabhāvanau
प्रभावनाः prabhāvanāḥ
Vocative प्रभावन prabhāvana
प्रभावनौ prabhāvanau
प्रभावनाः prabhāvanāḥ
Accusative प्रभावनम् prabhāvanam
प्रभावनौ prabhāvanau
प्रभावनान् prabhāvanān
Instrumental प्रभावनेन prabhāvanena
प्रभावनाभ्याम् prabhāvanābhyām
प्रभावनैः prabhāvanaiḥ
Dative प्रभावनाय prabhāvanāya
प्रभावनाभ्याम् prabhāvanābhyām
प्रभावनेभ्यः prabhāvanebhyaḥ
Ablative प्रभावनात् prabhāvanāt
प्रभावनाभ्याम् prabhāvanābhyām
प्रभावनेभ्यः prabhāvanebhyaḥ
Genitive प्रभावनस्य prabhāvanasya
प्रभावनयोः prabhāvanayoḥ
प्रभावनानाम् prabhāvanānām
Locative प्रभावने prabhāvane
प्रभावनयोः prabhāvanayoḥ
प्रभावनेषु prabhāvaneṣu