| Singular | Dual | Plural |
Nominative |
प्रभावनः
prabhāvanaḥ
|
प्रभावनौ
prabhāvanau
|
प्रभावनाः
prabhāvanāḥ
|
Vocative |
प्रभावन
prabhāvana
|
प्रभावनौ
prabhāvanau
|
प्रभावनाः
prabhāvanāḥ
|
Accusative |
प्रभावनम्
prabhāvanam
|
प्रभावनौ
prabhāvanau
|
प्रभावनान्
prabhāvanān
|
Instrumental |
प्रभावनेन
prabhāvanena
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनैः
prabhāvanaiḥ
|
Dative |
प्रभावनाय
prabhāvanāya
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनेभ्यः
prabhāvanebhyaḥ
|
Ablative |
प्रभावनात्
prabhāvanāt
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनेभ्यः
prabhāvanebhyaḥ
|
Genitive |
प्रभावनस्य
prabhāvanasya
|
प्रभावनयोः
prabhāvanayoḥ
|
प्रभावनानाम्
prabhāvanānām
|
Locative |
प्रभावने
prabhāvane
|
प्रभावनयोः
prabhāvanayoḥ
|
प्रभावनेषु
prabhāvaneṣu
|