| Singular | Dual | Plural |
Nominative |
प्रभावना
prabhāvanā
|
प्रभावने
prabhāvane
|
प्रभावनाः
prabhāvanāḥ
|
Vocative |
प्रभावने
prabhāvane
|
प्रभावने
prabhāvane
|
प्रभावनाः
prabhāvanāḥ
|
Accusative |
प्रभावनाम्
prabhāvanām
|
प्रभावने
prabhāvane
|
प्रभावनाः
prabhāvanāḥ
|
Instrumental |
प्रभावनया
prabhāvanayā
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनाभिः
prabhāvanābhiḥ
|
Dative |
प्रभावनायै
prabhāvanāyai
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनाभ्यः
prabhāvanābhyaḥ
|
Ablative |
प्रभावनायाः
prabhāvanāyāḥ
|
प्रभावनाभ्याम्
prabhāvanābhyām
|
प्रभावनाभ्यः
prabhāvanābhyaḥ
|
Genitive |
प्रभावनायाः
prabhāvanāyāḥ
|
प्रभावनयोः
prabhāvanayoḥ
|
प्रभावनानाम्
prabhāvanānām
|
Locative |
प्रभावनायाम्
prabhāvanāyām
|
प्रभावनयोः
prabhāvanayoḥ
|
प्रभावनासु
prabhāvanāsu
|