Sanskrit tools

Sanskrit declension


Declension of प्रभावयितृ prabhāvayitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रभावयितृ prabhāvayitṛ
प्रभावयितृणी prabhāvayitṛṇī
प्रभावयितॄणि prabhāvayitṝṇi
Vocative प्रभावयितः prabhāvayitaḥ
प्रभावयितारौ prabhāvayitārau
प्रभावयितारः prabhāvayitāraḥ
Accusative प्रभावयितारम् prabhāvayitāram
प्रभावयितारौ prabhāvayitārau
प्रभावयितॄन् prabhāvayitṝn
Instrumental प्रभावयितृणा prabhāvayitṛṇā
प्रभावयित्रा prabhāvayitrā
प्रभावयितृभ्याम् prabhāvayitṛbhyām
प्रभावयितृभिः prabhāvayitṛbhiḥ
Dative प्रभावयितृणे prabhāvayitṛṇe
प्रभावयित्रे prabhāvayitre
प्रभावयितृभ्याम् prabhāvayitṛbhyām
प्रभावयितृभ्यः prabhāvayitṛbhyaḥ
Ablative प्रभावयितृणः prabhāvayitṛṇaḥ
प्रभावयितुः prabhāvayituḥ
प्रभावयितृभ्याम् prabhāvayitṛbhyām
प्रभावयितृभ्यः prabhāvayitṛbhyaḥ
Genitive प्रभावयितृणः prabhāvayitṛṇaḥ
प्रभावयितुः prabhāvayituḥ
प्रभावयितृणोः prabhāvayitṛṇoḥ
प्रभावयित्रोः prabhāvayitroḥ
प्रभावयितॄणाम् prabhāvayitṝṇām
Locative प्रभावयितृणि prabhāvayitṛṇi
प्रभावयितरि prabhāvayitari
प्रभावयितृणोः prabhāvayitṛṇoḥ
प्रभावयित्रोः prabhāvayitroḥ
प्रभावयितृषु prabhāvayitṛṣu