Singular | Dual | Plural | |
Nominative |
प्रभावयितृ
prabhāvayitṛ |
प्रभावयितृणी
prabhāvayitṛṇī |
प्रभावयितॄणि
prabhāvayitṝṇi |
Vocative |
प्रभावयितः
prabhāvayitaḥ |
प्रभावयितारौ
prabhāvayitārau |
प्रभावयितारः
prabhāvayitāraḥ |
Accusative |
प्रभावयितारम्
prabhāvayitāram |
प्रभावयितारौ
prabhāvayitārau |
प्रभावयितॄन्
prabhāvayitṝn |
Instrumental |
प्रभावयितृणा
prabhāvayitṛṇā प्रभावयित्रा prabhāvayitrā |
प्रभावयितृभ्याम्
prabhāvayitṛbhyām |
प्रभावयितृभिः
prabhāvayitṛbhiḥ |
Dative |
प्रभावयितृणे
prabhāvayitṛṇe प्रभावयित्रे prabhāvayitre |
प्रभावयितृभ्याम्
prabhāvayitṛbhyām |
प्रभावयितृभ्यः
prabhāvayitṛbhyaḥ |
Ablative |
प्रभावयितृणः
prabhāvayitṛṇaḥ प्रभावयितुः prabhāvayituḥ |
प्रभावयितृभ्याम्
prabhāvayitṛbhyām |
प्रभावयितृभ्यः
prabhāvayitṛbhyaḥ |
Genitive |
प्रभावयितृणः
prabhāvayitṛṇaḥ प्रभावयितुः prabhāvayituḥ |
प्रभावयितृणोः
prabhāvayitṛṇoḥ प्रभावयित्रोः prabhāvayitroḥ |
प्रभावयितॄणाम्
prabhāvayitṝṇām |
Locative |
प्रभावयितृणि
prabhāvayitṛṇi प्रभावयितरि prabhāvayitari |
प्रभावयितृणोः
prabhāvayitṛṇoḥ प्रभावयित्रोः prabhāvayitroḥ |
प्रभावयितृषु
prabhāvayitṛṣu |