| Singular | Dual | Plural |
Nominative |
प्रभाविता
prabhāvitā
|
प्रभाविते
prabhāvite
|
प्रभाविताः
prabhāvitāḥ
|
Vocative |
प्रभाविते
prabhāvite
|
प्रभाविते
prabhāvite
|
प्रभाविताः
prabhāvitāḥ
|
Accusative |
प्रभाविताम्
prabhāvitām
|
प्रभाविते
prabhāvite
|
प्रभाविताः
prabhāvitāḥ
|
Instrumental |
प्रभावितया
prabhāvitayā
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभाविताभिः
prabhāvitābhiḥ
|
Dative |
प्रभावितायै
prabhāvitāyai
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभाविताभ्यः
prabhāvitābhyaḥ
|
Ablative |
प्रभावितायाः
prabhāvitāyāḥ
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभाविताभ्यः
prabhāvitābhyaḥ
|
Genitive |
प्रभावितायाः
prabhāvitāyāḥ
|
प्रभावितयोः
prabhāvitayoḥ
|
प्रभावितानाम्
prabhāvitānām
|
Locative |
प्रभावितायाम्
prabhāvitāyām
|
प्रभावितयोः
prabhāvitayoḥ
|
प्रभावितासु
prabhāvitāsu
|