| Singular | Dual | Plural |
Nominative |
प्रभावितम्
prabhāvitam
|
प्रभाविते
prabhāvite
|
प्रभावितानि
prabhāvitāni
|
Vocative |
प्रभावित
prabhāvita
|
प्रभाविते
prabhāvite
|
प्रभावितानि
prabhāvitāni
|
Accusative |
प्रभावितम्
prabhāvitam
|
प्रभाविते
prabhāvite
|
प्रभावितानि
prabhāvitāni
|
Instrumental |
प्रभावितेन
prabhāvitena
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभावितैः
prabhāvitaiḥ
|
Dative |
प्रभाविताय
prabhāvitāya
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभावितेभ्यः
prabhāvitebhyaḥ
|
Ablative |
प्रभावितात्
prabhāvitāt
|
प्रभाविताभ्याम्
prabhāvitābhyām
|
प्रभावितेभ्यः
prabhāvitebhyaḥ
|
Genitive |
प्रभावितस्य
prabhāvitasya
|
प्रभावितयोः
prabhāvitayoḥ
|
प्रभावितानाम्
prabhāvitānām
|
Locative |
प्रभाविते
prabhāvite
|
प्रभावितयोः
prabhāvitayoḥ
|
प्रभावितेषु
prabhāviteṣu
|