Singular | Dual | Plural | |
Nominative |
प्रभुः
prabhuḥ |
प्रभू
prabhū |
प्रभवः
prabhavaḥ |
Vocative |
प्रभो
prabho |
प्रभू
prabhū |
प्रभवः
prabhavaḥ |
Accusative |
प्रभुम्
prabhum |
प्रभू
prabhū |
प्रभून्
prabhūn |
Instrumental |
प्रभुणा
prabhuṇā |
प्रभुभ्याम्
prabhubhyām |
प्रभुभिः
prabhubhiḥ |
Dative |
प्रभवे
prabhave |
प्रभुभ्याम्
prabhubhyām |
प्रभुभ्यः
prabhubhyaḥ |
Ablative |
प्रभोः
prabhoḥ |
प्रभुभ्याम्
prabhubhyām |
प्रभुभ्यः
prabhubhyaḥ |
Genitive |
प्रभोः
prabhoḥ |
प्रभ्वोः
prabhvoḥ |
प्रभूणाम्
prabhūṇām |
Locative |
प्रभौ
prabhau |
प्रभ्वोः
prabhvoḥ |
प्रभुषु
prabhuṣu |