Sanskrit tools

Sanskrit declension


Declension of प्रभुकथा prabhukathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुकथा prabhukathā
प्रभुकथे prabhukathe
प्रभुकथाः prabhukathāḥ
Vocative प्रभुकथे prabhukathe
प्रभुकथे prabhukathe
प्रभुकथाः prabhukathāḥ
Accusative प्रभुकथाम् prabhukathām
प्रभुकथे prabhukathe
प्रभुकथाः prabhukathāḥ
Instrumental प्रभुकथया prabhukathayā
प्रभुकथाभ्याम् prabhukathābhyām
प्रभुकथाभिः prabhukathābhiḥ
Dative प्रभुकथायै prabhukathāyai
प्रभुकथाभ्याम् prabhukathābhyām
प्रभुकथाभ्यः prabhukathābhyaḥ
Ablative प्रभुकथायाः prabhukathāyāḥ
प्रभुकथाभ्याम् prabhukathābhyām
प्रभुकथाभ्यः prabhukathābhyaḥ
Genitive प्रभुकथायाः prabhukathāyāḥ
प्रभुकथयोः prabhukathayoḥ
प्रभुकथानाम् prabhukathānām
Locative प्रभुकथायाम् prabhukathāyām
प्रभुकथयोः prabhukathayoḥ
प्रभुकथासु prabhukathāsu