| Singular | Dual | Plural |
Nominative |
प्रभुकथा
prabhukathā
|
प्रभुकथे
prabhukathe
|
प्रभुकथाः
prabhukathāḥ
|
Vocative |
प्रभुकथे
prabhukathe
|
प्रभुकथे
prabhukathe
|
प्रभुकथाः
prabhukathāḥ
|
Accusative |
प्रभुकथाम्
prabhukathām
|
प्रभुकथे
prabhukathe
|
प्रभुकथाः
prabhukathāḥ
|
Instrumental |
प्रभुकथया
prabhukathayā
|
प्रभुकथाभ्याम्
prabhukathābhyām
|
प्रभुकथाभिः
prabhukathābhiḥ
|
Dative |
प्रभुकथायै
prabhukathāyai
|
प्रभुकथाभ्याम्
prabhukathābhyām
|
प्रभुकथाभ्यः
prabhukathābhyaḥ
|
Ablative |
प्रभुकथायाः
prabhukathāyāḥ
|
प्रभुकथाभ्याम्
prabhukathābhyām
|
प्रभुकथाभ्यः
prabhukathābhyaḥ
|
Genitive |
प्रभुकथायाः
prabhukathāyāḥ
|
प्रभुकथयोः
prabhukathayoḥ
|
प्रभुकथानाम्
prabhukathānām
|
Locative |
प्रभुकथायाम्
prabhukathāyām
|
प्रभुकथयोः
prabhukathayoḥ
|
प्रभुकथासु
prabhukathāsu
|