Singular | Dual | Plural | |
Nominative |
प्रभुत्वबोधिः
prabhutvabodhiḥ |
प्रभुत्वबोधी
prabhutvabodhī |
प्रभुत्वबोधयः
prabhutvabodhayaḥ |
Vocative |
प्रभुत्वबोधे
prabhutvabodhe |
प्रभुत्वबोधी
prabhutvabodhī |
प्रभुत्वबोधयः
prabhutvabodhayaḥ |
Accusative |
प्रभुत्वबोधिम्
prabhutvabodhim |
प्रभुत्वबोधी
prabhutvabodhī |
प्रभुत्वबोधीः
prabhutvabodhīḥ |
Instrumental |
प्रभुत्वबोध्या
prabhutvabodhyā |
प्रभुत्वबोधिभ्याम्
prabhutvabodhibhyām |
प्रभुत्वबोधिभिः
prabhutvabodhibhiḥ |
Dative |
प्रभुत्वबोधये
prabhutvabodhaye प्रभुत्वबोध्यै prabhutvabodhyai |
प्रभुत्वबोधिभ्याम्
prabhutvabodhibhyām |
प्रभुत्वबोधिभ्यः
prabhutvabodhibhyaḥ |
Ablative |
प्रभुत्वबोधेः
prabhutvabodheḥ प्रभुत्वबोध्याः prabhutvabodhyāḥ |
प्रभुत्वबोधिभ्याम्
prabhutvabodhibhyām |
प्रभुत्वबोधिभ्यः
prabhutvabodhibhyaḥ |
Genitive |
प्रभुत्वबोधेः
prabhutvabodheḥ प्रभुत्वबोध्याः prabhutvabodhyāḥ |
प्रभुत्वबोध्योः
prabhutvabodhyoḥ |
प्रभुत्वबोधीनाम्
prabhutvabodhīnām |
Locative |
प्रभुत्वबोधौ
prabhutvabodhau प्रभुत्वबोध्याम् prabhutvabodhyām |
प्रभुत्वबोध्योः
prabhutvabodhyoḥ |
प्रभुत्वबोधिषु
prabhutvabodhiṣu |