Sanskrit tools

Sanskrit declension


Declension of प्रभुत्वबोधि prabhutvabodhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुत्वबोधिः prabhutvabodhiḥ
प्रभुत्वबोधी prabhutvabodhī
प्रभुत्वबोधयः prabhutvabodhayaḥ
Vocative प्रभुत्वबोधे prabhutvabodhe
प्रभुत्वबोधी prabhutvabodhī
प्रभुत्वबोधयः prabhutvabodhayaḥ
Accusative प्रभुत्वबोधिम् prabhutvabodhim
प्रभुत्वबोधी prabhutvabodhī
प्रभुत्वबोधीः prabhutvabodhīḥ
Instrumental प्रभुत्वबोध्या prabhutvabodhyā
प्रभुत्वबोधिभ्याम् prabhutvabodhibhyām
प्रभुत्वबोधिभिः prabhutvabodhibhiḥ
Dative प्रभुत्वबोधये prabhutvabodhaye
प्रभुत्वबोध्यै prabhutvabodhyai
प्रभुत्वबोधिभ्याम् prabhutvabodhibhyām
प्रभुत्वबोधिभ्यः prabhutvabodhibhyaḥ
Ablative प्रभुत्वबोधेः prabhutvabodheḥ
प्रभुत्वबोध्याः prabhutvabodhyāḥ
प्रभुत्वबोधिभ्याम् prabhutvabodhibhyām
प्रभुत्वबोधिभ्यः prabhutvabodhibhyaḥ
Genitive प्रभुत्वबोधेः prabhutvabodheḥ
प्रभुत्वबोध्याः prabhutvabodhyāḥ
प्रभुत्वबोध्योः prabhutvabodhyoḥ
प्रभुत्वबोधीनाम् prabhutvabodhīnām
Locative प्रभुत्वबोधौ prabhutvabodhau
प्रभुत्वबोध्याम् prabhutvabodhyām
प्रभुत्वबोध्योः prabhutvabodhyoḥ
प्रभुत्वबोधिषु prabhutvabodhiṣu