Sanskrit tools

Sanskrit declension


Declension of प्रभुदेव prabhudeva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुदेवः prabhudevaḥ
प्रभुदेवौ prabhudevau
प्रभुदेवाः prabhudevāḥ
Vocative प्रभुदेव prabhudeva
प्रभुदेवौ prabhudevau
प्रभुदेवाः prabhudevāḥ
Accusative प्रभुदेवम् prabhudevam
प्रभुदेवौ prabhudevau
प्रभुदेवान् prabhudevān
Instrumental प्रभुदेवेन prabhudevena
प्रभुदेवाभ्याम् prabhudevābhyām
प्रभुदेवैः prabhudevaiḥ
Dative प्रभुदेवाय prabhudevāya
प्रभुदेवाभ्याम् prabhudevābhyām
प्रभुदेवेभ्यः prabhudevebhyaḥ
Ablative प्रभुदेवात् prabhudevāt
प्रभुदेवाभ्याम् prabhudevābhyām
प्रभुदेवेभ्यः prabhudevebhyaḥ
Genitive प्रभुदेवस्य prabhudevasya
प्रभुदेवयोः prabhudevayoḥ
प्रभुदेवानाम् prabhudevānām
Locative प्रभुदेवे prabhudeve
प्रभुदेवयोः prabhudevayoḥ
प्रभुदेवेषु prabhudeveṣu