| Singular | Dual | Plural |
Nominative |
प्रभुदेवः
prabhudevaḥ
|
प्रभुदेवौ
prabhudevau
|
प्रभुदेवाः
prabhudevāḥ
|
Vocative |
प्रभुदेव
prabhudeva
|
प्रभुदेवौ
prabhudevau
|
प्रभुदेवाः
prabhudevāḥ
|
Accusative |
प्रभुदेवम्
prabhudevam
|
प्रभुदेवौ
prabhudevau
|
प्रभुदेवान्
prabhudevān
|
Instrumental |
प्रभुदेवेन
prabhudevena
|
प्रभुदेवाभ्याम्
prabhudevābhyām
|
प्रभुदेवैः
prabhudevaiḥ
|
Dative |
प्रभुदेवाय
prabhudevāya
|
प्रभुदेवाभ्याम्
prabhudevābhyām
|
प्रभुदेवेभ्यः
prabhudevebhyaḥ
|
Ablative |
प्रभुदेवात्
prabhudevāt
|
प्रभुदेवाभ्याम्
prabhudevābhyām
|
प्रभुदेवेभ्यः
prabhudevebhyaḥ
|
Genitive |
प्रभुदेवस्य
prabhudevasya
|
प्रभुदेवयोः
prabhudevayoḥ
|
प्रभुदेवानाम्
prabhudevānām
|
Locative |
प्रभुदेवे
prabhudeve
|
प्रभुदेवयोः
prabhudevayoḥ
|
प्रभुदेवेषु
prabhudeveṣu
|