Sanskrit tools

Sanskrit declension


Declension of प्रभुभक्त prabhubhakta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुभक्तम् prabhubhaktam
प्रभुभक्ते prabhubhakte
प्रभुभक्तानि prabhubhaktāni
Vocative प्रभुभक्त prabhubhakta
प्रभुभक्ते prabhubhakte
प्रभुभक्तानि prabhubhaktāni
Accusative प्रभुभक्तम् prabhubhaktam
प्रभुभक्ते prabhubhakte
प्रभुभक्तानि prabhubhaktāni
Instrumental प्रभुभक्तेन prabhubhaktena
प्रभुभक्ताभ्याम् prabhubhaktābhyām
प्रभुभक्तैः prabhubhaktaiḥ
Dative प्रभुभक्ताय prabhubhaktāya
प्रभुभक्ताभ्याम् prabhubhaktābhyām
प्रभुभक्तेभ्यः prabhubhaktebhyaḥ
Ablative प्रभुभक्तात् prabhubhaktāt
प्रभुभक्ताभ्याम् prabhubhaktābhyām
प्रभुभक्तेभ्यः prabhubhaktebhyaḥ
Genitive प्रभुभक्तस्य prabhubhaktasya
प्रभुभक्तयोः prabhubhaktayoḥ
प्रभुभक्तानाम् prabhubhaktānām
Locative प्रभुभक्ते prabhubhakte
प्रभुभक्तयोः prabhubhaktayoḥ
प्रभुभक्तेषु prabhubhakteṣu