| Singular | Dual | Plural |
Nominative |
प्रभुभक्तम्
prabhubhaktam
|
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्तानि
prabhubhaktāni
|
Vocative |
प्रभुभक्त
prabhubhakta
|
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्तानि
prabhubhaktāni
|
Accusative |
प्रभुभक्तम्
prabhubhaktam
|
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्तानि
prabhubhaktāni
|
Instrumental |
प्रभुभक्तेन
prabhubhaktena
|
प्रभुभक्ताभ्याम्
prabhubhaktābhyām
|
प्रभुभक्तैः
prabhubhaktaiḥ
|
Dative |
प्रभुभक्ताय
prabhubhaktāya
|
प्रभुभक्ताभ्याम्
prabhubhaktābhyām
|
प्रभुभक्तेभ्यः
prabhubhaktebhyaḥ
|
Ablative |
प्रभुभक्तात्
prabhubhaktāt
|
प्रभुभक्ताभ्याम्
prabhubhaktābhyām
|
प्रभुभक्तेभ्यः
prabhubhaktebhyaḥ
|
Genitive |
प्रभुभक्तस्य
prabhubhaktasya
|
प्रभुभक्तयोः
prabhubhaktayoḥ
|
प्रभुभक्तानाम्
prabhubhaktānām
|
Locative |
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्तयोः
prabhubhaktayoḥ
|
प्रभुभक्तेषु
prabhubhakteṣu
|