Sanskrit tools

Sanskrit declension


Declension of प्रभुशब्दशेष prabhuśabdaśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुशब्दशेषः prabhuśabdaśeṣaḥ
प्रभुशब्दशेषौ prabhuśabdaśeṣau
प्रभुशब्दशेषाः prabhuśabdaśeṣāḥ
Vocative प्रभुशब्दशेष prabhuśabdaśeṣa
प्रभुशब्दशेषौ prabhuśabdaśeṣau
प्रभुशब्दशेषाः prabhuśabdaśeṣāḥ
Accusative प्रभुशब्दशेषम् prabhuśabdaśeṣam
प्रभुशब्दशेषौ prabhuśabdaśeṣau
प्रभुशब्दशेषान् prabhuśabdaśeṣān
Instrumental प्रभुशब्दशेषेण prabhuśabdaśeṣeṇa
प्रभुशब्दशेषाभ्याम् prabhuśabdaśeṣābhyām
प्रभुशब्दशेषैः prabhuśabdaśeṣaiḥ
Dative प्रभुशब्दशेषाय prabhuśabdaśeṣāya
प्रभुशब्दशेषाभ्याम् prabhuśabdaśeṣābhyām
प्रभुशब्दशेषेभ्यः prabhuśabdaśeṣebhyaḥ
Ablative प्रभुशब्दशेषात् prabhuśabdaśeṣāt
प्रभुशब्दशेषाभ्याम् prabhuśabdaśeṣābhyām
प्रभुशब्दशेषेभ्यः prabhuśabdaśeṣebhyaḥ
Genitive प्रभुशब्दशेषस्य prabhuśabdaśeṣasya
प्रभुशब्दशेषयोः prabhuśabdaśeṣayoḥ
प्रभुशब्दशेषाणाम् prabhuśabdaśeṣāṇām
Locative प्रभुशब्दशेषे prabhuśabdaśeṣe
प्रभुशब्दशेषयोः prabhuśabdaśeṣayoḥ
प्रभुशब्दशेषेषु prabhuśabdaśeṣeṣu