Sanskrit tools

Sanskrit declension


Declension of प्रभुशब्दशेषा prabhuśabdaśeṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुशब्दशेषा prabhuśabdaśeṣā
प्रभुशब्दशेषे prabhuśabdaśeṣe
प्रभुशब्दशेषाः prabhuśabdaśeṣāḥ
Vocative प्रभुशब्दशेषे prabhuśabdaśeṣe
प्रभुशब्दशेषे prabhuśabdaśeṣe
प्रभुशब्दशेषाः prabhuśabdaśeṣāḥ
Accusative प्रभुशब्दशेषाम् prabhuśabdaśeṣām
प्रभुशब्दशेषे prabhuśabdaśeṣe
प्रभुशब्दशेषाः prabhuśabdaśeṣāḥ
Instrumental प्रभुशब्दशेषया prabhuśabdaśeṣayā
प्रभुशब्दशेषाभ्याम् prabhuśabdaśeṣābhyām
प्रभुशब्दशेषाभिः prabhuśabdaśeṣābhiḥ
Dative प्रभुशब्दशेषायै prabhuśabdaśeṣāyai
प्रभुशब्दशेषाभ्याम् prabhuśabdaśeṣābhyām
प्रभुशब्दशेषाभ्यः prabhuśabdaśeṣābhyaḥ
Ablative प्रभुशब्दशेषायाः prabhuśabdaśeṣāyāḥ
प्रभुशब्दशेषाभ्याम् prabhuśabdaśeṣābhyām
प्रभुशब्दशेषाभ्यः prabhuśabdaśeṣābhyaḥ
Genitive प्रभुशब्दशेषायाः prabhuśabdaśeṣāyāḥ
प्रभुशब्दशेषयोः prabhuśabdaśeṣayoḥ
प्रभुशब्दशेषाणाम् prabhuśabdaśeṣāṇām
Locative प्रभुशब्दशेषायाम् prabhuśabdaśeṣāyām
प्रभुशब्दशेषयोः prabhuśabdaśeṣayoḥ
प्रभुशब्दशेषासु prabhuśabdaśeṣāsu