| Singular | Dual | Plural |
Nominative |
प्रभुशब्दशेषा
prabhuśabdaśeṣā
|
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषाः
prabhuśabdaśeṣāḥ
|
Vocative |
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषाः
prabhuśabdaśeṣāḥ
|
Accusative |
प्रभुशब्दशेषाम्
prabhuśabdaśeṣām
|
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषाः
prabhuśabdaśeṣāḥ
|
Instrumental |
प्रभुशब्दशेषया
prabhuśabdaśeṣayā
|
प्रभुशब्दशेषाभ्याम्
prabhuśabdaśeṣābhyām
|
प्रभुशब्दशेषाभिः
prabhuśabdaśeṣābhiḥ
|
Dative |
प्रभुशब्दशेषायै
prabhuśabdaśeṣāyai
|
प्रभुशब्दशेषाभ्याम्
prabhuśabdaśeṣābhyām
|
प्रभुशब्दशेषाभ्यः
prabhuśabdaśeṣābhyaḥ
|
Ablative |
प्रभुशब्दशेषायाः
prabhuśabdaśeṣāyāḥ
|
प्रभुशब्दशेषाभ्याम्
prabhuśabdaśeṣābhyām
|
प्रभुशब्दशेषाभ्यः
prabhuśabdaśeṣābhyaḥ
|
Genitive |
प्रभुशब्दशेषायाः
prabhuśabdaśeṣāyāḥ
|
प्रभुशब्दशेषयोः
prabhuśabdaśeṣayoḥ
|
प्रभुशब्दशेषाणाम्
prabhuśabdaśeṣāṇām
|
Locative |
प्रभुशब्दशेषायाम्
prabhuśabdaśeṣāyām
|
प्रभुशब्दशेषयोः
prabhuśabdaśeṣayoḥ
|
प्रभुशब्दशेषासु
prabhuśabdaśeṣāsu
|