| Singular | Dual | Plural |
Nominative |
प्रभुशब्दशेषम्
prabhuśabdaśeṣam
|
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषाणि
prabhuśabdaśeṣāṇi
|
Vocative |
प्रभुशब्दशेष
prabhuśabdaśeṣa
|
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषाणि
prabhuśabdaśeṣāṇi
|
Accusative |
प्रभुशब्दशेषम्
prabhuśabdaśeṣam
|
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषाणि
prabhuśabdaśeṣāṇi
|
Instrumental |
प्रभुशब्दशेषेण
prabhuśabdaśeṣeṇa
|
प्रभुशब्दशेषाभ्याम्
prabhuśabdaśeṣābhyām
|
प्रभुशब्दशेषैः
prabhuśabdaśeṣaiḥ
|
Dative |
प्रभुशब्दशेषाय
prabhuśabdaśeṣāya
|
प्रभुशब्दशेषाभ्याम्
prabhuśabdaśeṣābhyām
|
प्रभुशब्दशेषेभ्यः
prabhuśabdaśeṣebhyaḥ
|
Ablative |
प्रभुशब्दशेषात्
prabhuśabdaśeṣāt
|
प्रभुशब्दशेषाभ्याम्
prabhuśabdaśeṣābhyām
|
प्रभुशब्दशेषेभ्यः
prabhuśabdaśeṣebhyaḥ
|
Genitive |
प्रभुशब्दशेषस्य
prabhuśabdaśeṣasya
|
प्रभुशब्दशेषयोः
prabhuśabdaśeṣayoḥ
|
प्रभुशब्दशेषाणाम्
prabhuśabdaśeṣāṇām
|
Locative |
प्रभुशब्दशेषे
prabhuśabdaśeṣe
|
प्रभुशब्दशेषयोः
prabhuśabdaśeṣayoḥ
|
प्रभुशब्दशेषेषु
prabhuśabdaśeṣeṣu
|