| Singular | Dual | Plural |
Nominative |
प्रभूवसुः
prabhūvasuḥ
|
प्रभूवसू
prabhūvasū
|
प्रभूवसवः
prabhūvasavaḥ
|
Vocative |
प्रभूवसो
prabhūvaso
|
प्रभूवसू
prabhūvasū
|
प्रभूवसवः
prabhūvasavaḥ
|
Accusative |
प्रभूवसुम्
prabhūvasum
|
प्रभूवसू
prabhūvasū
|
प्रभूवसून्
prabhūvasūn
|
Instrumental |
प्रभूवसुना
prabhūvasunā
|
प्रभूवसुभ्याम्
prabhūvasubhyām
|
प्रभूवसुभिः
prabhūvasubhiḥ
|
Dative |
प्रभूवसवे
prabhūvasave
|
प्रभूवसुभ्याम्
prabhūvasubhyām
|
प्रभूवसुभ्यः
prabhūvasubhyaḥ
|
Ablative |
प्रभूवसोः
prabhūvasoḥ
|
प्रभूवसुभ्याम्
prabhūvasubhyām
|
प्रभूवसुभ्यः
prabhūvasubhyaḥ
|
Genitive |
प्रभूवसोः
prabhūvasoḥ
|
प्रभूवस्वोः
prabhūvasvoḥ
|
प्रभूवसूनाम्
prabhūvasūnām
|
Locative |
प्रभूवसौ
prabhūvasau
|
प्रभूवस्वोः
prabhūvasvoḥ
|
प्रभूवसुषु
prabhūvasuṣu
|