Singular | Dual | Plural | |
Nominative |
प्रभूवसुः
prabhūvasuḥ |
प्रभूवसू
prabhūvasū |
प्रभूवसवः
prabhūvasavaḥ |
Vocative |
प्रभूवसो
prabhūvaso |
प्रभूवसू
prabhūvasū |
प्रभूवसवः
prabhūvasavaḥ |
Accusative |
प्रभूवसुम्
prabhūvasum |
प्रभूवसू
prabhūvasū |
प्रभूवसूः
prabhūvasūḥ |
Instrumental |
प्रभूवस्वा
prabhūvasvā |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभिः
prabhūvasubhiḥ |
Dative |
प्रभूवसवे
prabhūvasave प्रभूवस्वै prabhūvasvai |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभ्यः
prabhūvasubhyaḥ |
Ablative |
प्रभूवसोः
prabhūvasoḥ प्रभूवस्वाः prabhūvasvāḥ |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभ्यः
prabhūvasubhyaḥ |
Genitive |
प्रभूवसोः
prabhūvasoḥ प्रभूवस्वाः prabhūvasvāḥ |
प्रभूवस्वोः
prabhūvasvoḥ |
प्रभूवसूनाम्
prabhūvasūnām |
Locative |
प्रभूवसौ
prabhūvasau प्रभूवस्वाम् prabhūvasvām |
प्रभूवस्वोः
prabhūvasvoḥ |
प्रभूवसुषु
prabhūvasuṣu |