Singular | Dual | Plural | |
Nominative |
प्रभूता
prabhūtā |
प्रभूते
prabhūte |
प्रभूताः
prabhūtāḥ |
Vocative |
प्रभूते
prabhūte |
प्रभूते
prabhūte |
प्रभूताः
prabhūtāḥ |
Accusative |
प्रभूताम्
prabhūtām |
प्रभूते
prabhūte |
प्रभूताः
prabhūtāḥ |
Instrumental |
प्रभूतया
prabhūtayā |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूताभिः
prabhūtābhiḥ |
Dative |
प्रभूतायै
prabhūtāyai |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूताभ्यः
prabhūtābhyaḥ |
Ablative |
प्रभूतायाः
prabhūtāyāḥ |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूताभ्यः
prabhūtābhyaḥ |
Genitive |
प्रभूतायाः
prabhūtāyāḥ |
प्रभूतयोः
prabhūtayoḥ |
प्रभूतानाम्
prabhūtānām |
Locative |
प्रभूतायाम्
prabhūtāyām |
प्रभूतयोः
prabhūtayoḥ |
प्रभूतासु
prabhūtāsu |