Sanskrit tools

Sanskrit declension


Declension of प्रभूता prabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूता prabhūtā
प्रभूते prabhūte
प्रभूताः prabhūtāḥ
Vocative प्रभूते prabhūte
प्रभूते prabhūte
प्रभूताः prabhūtāḥ
Accusative प्रभूताम् prabhūtām
प्रभूते prabhūte
प्रभूताः prabhūtāḥ
Instrumental प्रभूतया prabhūtayā
प्रभूताभ्याम् prabhūtābhyām
प्रभूताभिः prabhūtābhiḥ
Dative प्रभूतायै prabhūtāyai
प्रभूताभ्याम् prabhūtābhyām
प्रभूताभ्यः prabhūtābhyaḥ
Ablative प्रभूतायाः prabhūtāyāḥ
प्रभूताभ्याम् prabhūtābhyām
प्रभूताभ्यः prabhūtābhyaḥ
Genitive प्रभूतायाः prabhūtāyāḥ
प्रभूतयोः prabhūtayoḥ
प्रभूतानाम् prabhūtānām
Locative प्रभूतायाम् prabhūtāyām
प्रभूतयोः prabhūtayoḥ
प्रभूतासु prabhūtāsu