Sanskrit tools

Sanskrit declension


Declension of प्रभूत prabhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतः prabhūtaḥ
प्रभूतौ prabhūtau
प्रभूताः prabhūtāḥ
Vocative प्रभूत prabhūta
प्रभूतौ prabhūtau
प्रभूताः prabhūtāḥ
Accusative प्रभूतम् prabhūtam
प्रभूतौ prabhūtau
प्रभूतान् prabhūtān
Instrumental प्रभूतेन prabhūtena
प्रभूताभ्याम् prabhūtābhyām
प्रभूतैः prabhūtaiḥ
Dative प्रभूताय prabhūtāya
प्रभूताभ्याम् prabhūtābhyām
प्रभूतेभ्यः prabhūtebhyaḥ
Ablative प्रभूतात् prabhūtāt
प्रभूताभ्याम् prabhūtābhyām
प्रभूतेभ्यः prabhūtebhyaḥ
Genitive प्रभूतस्य prabhūtasya
प्रभूतयोः prabhūtayoḥ
प्रभूतानाम् prabhūtānām
Locative प्रभूते prabhūte
प्रभूतयोः prabhūtayoḥ
प्रभूतेषु prabhūteṣu