Singular | Dual | Plural | |
Nominative |
प्रभूतः
prabhūtaḥ |
प्रभूतौ
prabhūtau |
प्रभूताः
prabhūtāḥ |
Vocative |
प्रभूत
prabhūta |
प्रभूतौ
prabhūtau |
प्रभूताः
prabhūtāḥ |
Accusative |
प्रभूतम्
prabhūtam |
प्रभूतौ
prabhūtau |
प्रभूतान्
prabhūtān |
Instrumental |
प्रभूतेन
prabhūtena |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूतैः
prabhūtaiḥ |
Dative |
प्रभूताय
prabhūtāya |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूतेभ्यः
prabhūtebhyaḥ |
Ablative |
प्रभूतात्
prabhūtāt |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूतेभ्यः
prabhūtebhyaḥ |
Genitive |
प्रभूतस्य
prabhūtasya |
प्रभूतयोः
prabhūtayoḥ |
प्रभूतानाम्
prabhūtānām |
Locative |
प्रभूते
prabhūte |
प्रभूतयोः
prabhūtayoḥ |
प्रभूतेषु
prabhūteṣu |