Sanskrit tools

Sanskrit declension


Declension of प्रभूतजिह्वता prabhūtajihvatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतजिह्वता prabhūtajihvatā
प्रभूतजिह्वते prabhūtajihvate
प्रभूतजिह्वताः prabhūtajihvatāḥ
Vocative प्रभूतजिह्वते prabhūtajihvate
प्रभूतजिह्वते prabhūtajihvate
प्रभूतजिह्वताः prabhūtajihvatāḥ
Accusative प्रभूतजिह्वताम् prabhūtajihvatām
प्रभूतजिह्वते prabhūtajihvate
प्रभूतजिह्वताः prabhūtajihvatāḥ
Instrumental प्रभूतजिह्वतया prabhūtajihvatayā
प्रभूतजिह्वताभ्याम् prabhūtajihvatābhyām
प्रभूतजिह्वताभिः prabhūtajihvatābhiḥ
Dative प्रभूतजिह्वतायै prabhūtajihvatāyai
प्रभूतजिह्वताभ्याम् prabhūtajihvatābhyām
प्रभूतजिह्वताभ्यः prabhūtajihvatābhyaḥ
Ablative प्रभूतजिह्वतायाः prabhūtajihvatāyāḥ
प्रभूतजिह्वताभ्याम् prabhūtajihvatābhyām
प्रभूतजिह्वताभ्यः prabhūtajihvatābhyaḥ
Genitive प्रभूतजिह्वतायाः prabhūtajihvatāyāḥ
प्रभूतजिह्वतयोः prabhūtajihvatayoḥ
प्रभूतजिह्वतानाम् prabhūtajihvatānām
Locative प्रभूतजिह्वतायाम् prabhūtajihvatāyām
प्रभूतजिह्वतयोः prabhūtajihvatayoḥ
प्रभूतजिह्वतासु prabhūtajihvatāsu