| Singular | Dual | Plural |
Nominative |
प्रभूतजिह्वता
prabhūtajihvatā
|
प्रभूतजिह्वते
prabhūtajihvate
|
प्रभूतजिह्वताः
prabhūtajihvatāḥ
|
Vocative |
प्रभूतजिह्वते
prabhūtajihvate
|
प्रभूतजिह्वते
prabhūtajihvate
|
प्रभूतजिह्वताः
prabhūtajihvatāḥ
|
Accusative |
प्रभूतजिह्वताम्
prabhūtajihvatām
|
प्रभूतजिह्वते
prabhūtajihvate
|
प्रभूतजिह्वताः
prabhūtajihvatāḥ
|
Instrumental |
प्रभूतजिह्वतया
prabhūtajihvatayā
|
प्रभूतजिह्वताभ्याम्
prabhūtajihvatābhyām
|
प्रभूतजिह्वताभिः
prabhūtajihvatābhiḥ
|
Dative |
प्रभूतजिह्वतायै
prabhūtajihvatāyai
|
प्रभूतजिह्वताभ्याम्
prabhūtajihvatābhyām
|
प्रभूतजिह्वताभ्यः
prabhūtajihvatābhyaḥ
|
Ablative |
प्रभूतजिह्वतायाः
prabhūtajihvatāyāḥ
|
प्रभूतजिह्वताभ्याम्
prabhūtajihvatābhyām
|
प्रभूतजिह्वताभ्यः
prabhūtajihvatābhyaḥ
|
Genitive |
प्रभूतजिह्वतायाः
prabhūtajihvatāyāḥ
|
प्रभूतजिह्वतयोः
prabhūtajihvatayoḥ
|
प्रभूतजिह्वतानाम्
prabhūtajihvatānām
|
Locative |
प्रभूतजिह्वतायाम्
prabhūtajihvatāyām
|
प्रभूतजिह्वतयोः
prabhūtajihvatayoḥ
|
प्रभूतजिह्वतासु
prabhūtajihvatāsu
|