Sanskrit tools

Sanskrit declension


Declension of प्रभूतत्व prabhūtatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतत्वम् prabhūtatvam
प्रभूतत्वे prabhūtatve
प्रभूतत्वानि prabhūtatvāni
Vocative प्रभूतत्व prabhūtatva
प्रभूतत्वे prabhūtatve
प्रभूतत्वानि prabhūtatvāni
Accusative प्रभूतत्वम् prabhūtatvam
प्रभूतत्वे prabhūtatve
प्रभूतत्वानि prabhūtatvāni
Instrumental प्रभूतत्वेन prabhūtatvena
प्रभूतत्वाभ्याम् prabhūtatvābhyām
प्रभूतत्वैः prabhūtatvaiḥ
Dative प्रभूतत्वाय prabhūtatvāya
प्रभूतत्वाभ्याम् prabhūtatvābhyām
प्रभूतत्वेभ्यः prabhūtatvebhyaḥ
Ablative प्रभूतत्वात् prabhūtatvāt
प्रभूतत्वाभ्याम् prabhūtatvābhyām
प्रभूतत्वेभ्यः prabhūtatvebhyaḥ
Genitive प्रभूतत्वस्य prabhūtatvasya
प्रभूतत्वयोः prabhūtatvayoḥ
प्रभूतत्वानाम् prabhūtatvānām
Locative प्रभूतत्वे prabhūtatve
प्रभूतत्वयोः prabhūtatvayoḥ
प्रभूतत्वेषु prabhūtatveṣu