| Singular | Dual | Plural |
Nominative |
प्रभूतत्वम्
prabhūtatvam
|
प्रभूतत्वे
prabhūtatve
|
प्रभूतत्वानि
prabhūtatvāni
|
Vocative |
प्रभूतत्व
prabhūtatva
|
प्रभूतत्वे
prabhūtatve
|
प्रभूतत्वानि
prabhūtatvāni
|
Accusative |
प्रभूतत्वम्
prabhūtatvam
|
प्रभूतत्वे
prabhūtatve
|
प्रभूतत्वानि
prabhūtatvāni
|
Instrumental |
प्रभूतत्वेन
prabhūtatvena
|
प्रभूतत्वाभ्याम्
prabhūtatvābhyām
|
प्रभूतत्वैः
prabhūtatvaiḥ
|
Dative |
प्रभूतत्वाय
prabhūtatvāya
|
प्रभूतत्वाभ्याम्
prabhūtatvābhyām
|
प्रभूतत्वेभ्यः
prabhūtatvebhyaḥ
|
Ablative |
प्रभूतत्वात्
prabhūtatvāt
|
प्रभूतत्वाभ्याम्
prabhūtatvābhyām
|
प्रभूतत्वेभ्यः
prabhūtatvebhyaḥ
|
Genitive |
प्रभूतत्वस्य
prabhūtatvasya
|
प्रभूतत्वयोः
prabhūtatvayoḥ
|
प्रभूतत्वानाम्
prabhūtatvānām
|
Locative |
प्रभूतत्वे
prabhūtatve
|
प्रभूतत्वयोः
prabhūtatvayoḥ
|
प्रभूतत्वेषु
prabhūtatveṣu
|