| Singular | Dual | Plural |
Nominative |
प्रभूतधनधान्यवान्
prabhūtadhanadhānyavān
|
प्रभूतधनधान्यवन्तौ
prabhūtadhanadhānyavantau
|
प्रभूतधनधान्यवन्तः
prabhūtadhanadhānyavantaḥ
|
Vocative |
प्रभूतधनधान्यवन्
prabhūtadhanadhānyavan
|
प्रभूतधनधान्यवन्तौ
prabhūtadhanadhānyavantau
|
प्रभूतधनधान्यवन्तः
prabhūtadhanadhānyavantaḥ
|
Accusative |
प्रभूतधनधान्यवन्तम्
prabhūtadhanadhānyavantam
|
प्रभूतधनधान्यवन्तौ
prabhūtadhanadhānyavantau
|
प्रभूतधनधान्यवतः
prabhūtadhanadhānyavataḥ
|
Instrumental |
प्रभूतधनधान्यवता
prabhūtadhanadhānyavatā
|
प्रभूतधनधान्यवद्भ्याम्
prabhūtadhanadhānyavadbhyām
|
प्रभूतधनधान्यवद्भिः
prabhūtadhanadhānyavadbhiḥ
|
Dative |
प्रभूतधनधान्यवते
prabhūtadhanadhānyavate
|
प्रभूतधनधान्यवद्भ्याम्
prabhūtadhanadhānyavadbhyām
|
प्रभूतधनधान्यवद्भ्यः
prabhūtadhanadhānyavadbhyaḥ
|
Ablative |
प्रभूतधनधान्यवतः
prabhūtadhanadhānyavataḥ
|
प्रभूतधनधान्यवद्भ्याम्
prabhūtadhanadhānyavadbhyām
|
प्रभूतधनधान्यवद्भ्यः
prabhūtadhanadhānyavadbhyaḥ
|
Genitive |
प्रभूतधनधान्यवतः
prabhūtadhanadhānyavataḥ
|
प्रभूतधनधान्यवतोः
prabhūtadhanadhānyavatoḥ
|
प्रभूतधनधान्यवताम्
prabhūtadhanadhānyavatām
|
Locative |
प्रभूतधनधान्यवति
prabhūtadhanadhānyavati
|
प्रभूतधनधान्यवतोः
prabhūtadhanadhānyavatoḥ
|
प्रभूतधनधान्यवत्सु
prabhūtadhanadhānyavatsu
|