Sanskrit tools

Sanskrit declension


Declension of प्रभूतनागाश्वरथ prabhūtanāgāśvaratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतनागाश्वरथः prabhūtanāgāśvarathaḥ
प्रभूतनागाश्वरथौ prabhūtanāgāśvarathau
प्रभूतनागाश्वरथाः prabhūtanāgāśvarathāḥ
Vocative प्रभूतनागाश्वरथ prabhūtanāgāśvaratha
प्रभूतनागाश्वरथौ prabhūtanāgāśvarathau
प्रभूतनागाश्वरथाः prabhūtanāgāśvarathāḥ
Accusative प्रभूतनागाश्वरथम् prabhūtanāgāśvaratham
प्रभूतनागाश्वरथौ prabhūtanāgāśvarathau
प्रभूतनागाश्वरथान् prabhūtanāgāśvarathān
Instrumental प्रभूतनागाश्वरथेन prabhūtanāgāśvarathena
प्रभूतनागाश्वरथाभ्याम् prabhūtanāgāśvarathābhyām
प्रभूतनागाश्वरथैः prabhūtanāgāśvarathaiḥ
Dative प्रभूतनागाश्वरथाय prabhūtanāgāśvarathāya
प्रभूतनागाश्वरथाभ्याम् prabhūtanāgāśvarathābhyām
प्रभूतनागाश्वरथेभ्यः prabhūtanāgāśvarathebhyaḥ
Ablative प्रभूतनागाश्वरथात् prabhūtanāgāśvarathāt
प्रभूतनागाश्वरथाभ्याम् prabhūtanāgāśvarathābhyām
प्रभूतनागाश्वरथेभ्यः prabhūtanāgāśvarathebhyaḥ
Genitive प्रभूतनागाश्वरथस्य prabhūtanāgāśvarathasya
प्रभूतनागाश्वरथयोः prabhūtanāgāśvarathayoḥ
प्रभूतनागाश्वरथानाम् prabhūtanāgāśvarathānām
Locative प्रभूतनागाश्वरथे prabhūtanāgāśvarathe
प्रभूतनागाश्वरथयोः prabhūtanāgāśvarathayoḥ
प्रभूतनागाश्वरथेषु prabhūtanāgāśvaratheṣu