| Singular | Dual | Plural |
Nominative |
प्रभूतनागाश्वरथः
prabhūtanāgāśvarathaḥ
|
प्रभूतनागाश्वरथौ
prabhūtanāgāśvarathau
|
प्रभूतनागाश्वरथाः
prabhūtanāgāśvarathāḥ
|
Vocative |
प्रभूतनागाश्वरथ
prabhūtanāgāśvaratha
|
प्रभूतनागाश्वरथौ
prabhūtanāgāśvarathau
|
प्रभूतनागाश्वरथाः
prabhūtanāgāśvarathāḥ
|
Accusative |
प्रभूतनागाश्वरथम्
prabhūtanāgāśvaratham
|
प्रभूतनागाश्वरथौ
prabhūtanāgāśvarathau
|
प्रभूतनागाश्वरथान्
prabhūtanāgāśvarathān
|
Instrumental |
प्रभूतनागाश्वरथेन
prabhūtanāgāśvarathena
|
प्रभूतनागाश्वरथाभ्याम्
prabhūtanāgāśvarathābhyām
|
प्रभूतनागाश्वरथैः
prabhūtanāgāśvarathaiḥ
|
Dative |
प्रभूतनागाश्वरथाय
prabhūtanāgāśvarathāya
|
प्रभूतनागाश्वरथाभ्याम्
prabhūtanāgāśvarathābhyām
|
प्रभूतनागाश्वरथेभ्यः
prabhūtanāgāśvarathebhyaḥ
|
Ablative |
प्रभूतनागाश्वरथात्
prabhūtanāgāśvarathāt
|
प्रभूतनागाश्वरथाभ्याम्
prabhūtanāgāśvarathābhyām
|
प्रभूतनागाश्वरथेभ्यः
prabhūtanāgāśvarathebhyaḥ
|
Genitive |
प्रभूतनागाश्वरथस्य
prabhūtanāgāśvarathasya
|
प्रभूतनागाश्वरथयोः
prabhūtanāgāśvarathayoḥ
|
प्रभूतनागाश्वरथानाम्
prabhūtanāgāśvarathānām
|
Locative |
प्रभूतनागाश्वरथे
prabhūtanāgāśvarathe
|
प्रभूतनागाश्वरथयोः
prabhūtanāgāśvarathayoḥ
|
प्रभूतनागाश्वरथेषु
prabhūtanāgāśvaratheṣu
|