Sanskrit tools

Sanskrit declension


Declension of प्रभूतनागाश्वरथा prabhūtanāgāśvarathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतनागाश्वरथा prabhūtanāgāśvarathā
प्रभूतनागाश्वरथे prabhūtanāgāśvarathe
प्रभूतनागाश्वरथाः prabhūtanāgāśvarathāḥ
Vocative प्रभूतनागाश्वरथे prabhūtanāgāśvarathe
प्रभूतनागाश्वरथे prabhūtanāgāśvarathe
प्रभूतनागाश्वरथाः prabhūtanāgāśvarathāḥ
Accusative प्रभूतनागाश्वरथाम् prabhūtanāgāśvarathām
प्रभूतनागाश्वरथे prabhūtanāgāśvarathe
प्रभूतनागाश्वरथाः prabhūtanāgāśvarathāḥ
Instrumental प्रभूतनागाश्वरथया prabhūtanāgāśvarathayā
प्रभूतनागाश्वरथाभ्याम् prabhūtanāgāśvarathābhyām
प्रभूतनागाश्वरथाभिः prabhūtanāgāśvarathābhiḥ
Dative प्रभूतनागाश्वरथायै prabhūtanāgāśvarathāyai
प्रभूतनागाश्वरथाभ्याम् prabhūtanāgāśvarathābhyām
प्रभूतनागाश्वरथाभ्यः prabhūtanāgāśvarathābhyaḥ
Ablative प्रभूतनागाश्वरथायाः prabhūtanāgāśvarathāyāḥ
प्रभूतनागाश्वरथाभ्याम् prabhūtanāgāśvarathābhyām
प्रभूतनागाश्वरथाभ्यः prabhūtanāgāśvarathābhyaḥ
Genitive प्रभूतनागाश्वरथायाः prabhūtanāgāśvarathāyāḥ
प्रभूतनागाश्वरथयोः prabhūtanāgāśvarathayoḥ
प्रभूतनागाश्वरथानाम् prabhūtanāgāśvarathānām
Locative प्रभूतनागाश्वरथायाम् prabhūtanāgāśvarathāyām
प्रभूतनागाश्वरथयोः prabhūtanāgāśvarathayoḥ
प्रभूतनागाश्वरथासु prabhūtanāgāśvarathāsu