| Singular | Dual | Plural |
Nominative |
प्रभूतनागाश्वरथा
prabhūtanāgāśvarathā
|
प्रभूतनागाश्वरथे
prabhūtanāgāśvarathe
|
प्रभूतनागाश्वरथाः
prabhūtanāgāśvarathāḥ
|
Vocative |
प्रभूतनागाश्वरथे
prabhūtanāgāśvarathe
|
प्रभूतनागाश्वरथे
prabhūtanāgāśvarathe
|
प्रभूतनागाश्वरथाः
prabhūtanāgāśvarathāḥ
|
Accusative |
प्रभूतनागाश्वरथाम्
prabhūtanāgāśvarathām
|
प्रभूतनागाश्वरथे
prabhūtanāgāśvarathe
|
प्रभूतनागाश्वरथाः
prabhūtanāgāśvarathāḥ
|
Instrumental |
प्रभूतनागाश्वरथया
prabhūtanāgāśvarathayā
|
प्रभूतनागाश्वरथाभ्याम्
prabhūtanāgāśvarathābhyām
|
प्रभूतनागाश्वरथाभिः
prabhūtanāgāśvarathābhiḥ
|
Dative |
प्रभूतनागाश्वरथायै
prabhūtanāgāśvarathāyai
|
प्रभूतनागाश्वरथाभ्याम्
prabhūtanāgāśvarathābhyām
|
प्रभूतनागाश्वरथाभ्यः
prabhūtanāgāśvarathābhyaḥ
|
Ablative |
प्रभूतनागाश्वरथायाः
prabhūtanāgāśvarathāyāḥ
|
प्रभूतनागाश्वरथाभ्याम्
prabhūtanāgāśvarathābhyām
|
प्रभूतनागाश्वरथाभ्यः
prabhūtanāgāśvarathābhyaḥ
|
Genitive |
प्रभूतनागाश्वरथायाः
prabhūtanāgāśvarathāyāḥ
|
प्रभूतनागाश्वरथयोः
prabhūtanāgāśvarathayoḥ
|
प्रभूतनागाश्वरथानाम्
prabhūtanāgāśvarathānām
|
Locative |
प्रभूतनागाश्वरथायाम्
prabhūtanāgāśvarathāyām
|
प्रभूतनागाश्वरथयोः
prabhūtanāgāśvarathayoḥ
|
प्रभूतनागाश्वरथासु
prabhūtanāgāśvarathāsu
|