Sanskrit tools

Sanskrit declension


Declension of प्रभूतयवसेन्धन prabhūtayavasendhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतयवसेन्धनः prabhūtayavasendhanaḥ
प्रभूतयवसेन्धनौ prabhūtayavasendhanau
प्रभूतयवसेन्धनाः prabhūtayavasendhanāḥ
Vocative प्रभूतयवसेन्धन prabhūtayavasendhana
प्रभूतयवसेन्धनौ prabhūtayavasendhanau
प्रभूतयवसेन्धनाः prabhūtayavasendhanāḥ
Accusative प्रभूतयवसेन्धनम् prabhūtayavasendhanam
प्रभूतयवसेन्धनौ prabhūtayavasendhanau
प्रभूतयवसेन्धनान् prabhūtayavasendhanān
Instrumental प्रभूतयवसेन्धनेन prabhūtayavasendhanena
प्रभूतयवसेन्धनाभ्याम् prabhūtayavasendhanābhyām
प्रभूतयवसेन्धनैः prabhūtayavasendhanaiḥ
Dative प्रभूतयवसेन्धनाय prabhūtayavasendhanāya
प्रभूतयवसेन्धनाभ्याम् prabhūtayavasendhanābhyām
प्रभूतयवसेन्धनेभ्यः prabhūtayavasendhanebhyaḥ
Ablative प्रभूतयवसेन्धनात् prabhūtayavasendhanāt
प्रभूतयवसेन्धनाभ्याम् prabhūtayavasendhanābhyām
प्रभूतयवसेन्धनेभ्यः prabhūtayavasendhanebhyaḥ
Genitive प्रभूतयवसेन्धनस्य prabhūtayavasendhanasya
प्रभूतयवसेन्धनयोः prabhūtayavasendhanayoḥ
प्रभूतयवसेन्धनानाम् prabhūtayavasendhanānām
Locative प्रभूतयवसेन्धने prabhūtayavasendhane
प्रभूतयवसेन्धनयोः prabhūtayavasendhanayoḥ
प्रभूतयवसेन्धनेषु prabhūtayavasendhaneṣu