Sanskrit tools

Sanskrit declension


Declension of अंशभाज् aṁśabhāj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अंशभाक् aṁśabhāk
अंशभाजी aṁśabhājī
अंशभाञ्जि aṁśabhāñji
Vocative अंशभाक् aṁśabhāk
अंशभाजी aṁśabhājī
अंशभाञ्जि aṁśabhāñji
Accusative अंशभाक् aṁśabhāk
अंशभाजी aṁśabhājī
अंशभाञ्जि aṁśabhāñji
Instrumental अंशभाजा aṁśabhājā
अंशभाग्भ्याम् aṁśabhāgbhyām
अंशभाग्भिः aṁśabhāgbhiḥ
Dative अंशभाजे aṁśabhāje
अंशभाग्भ्याम् aṁśabhāgbhyām
अंशभाग्भ्यः aṁśabhāgbhyaḥ
Ablative अंशभाजः aṁśabhājaḥ
अंशभाग्भ्याम् aṁśabhāgbhyām
अंशभाग्भ्यः aṁśabhāgbhyaḥ
Genitive अंशभाजः aṁśabhājaḥ
अंशभाजोः aṁśabhājoḥ
अंशभाजाम् aṁśabhājām
Locative अंशभाजि aṁśabhāji
अंशभाजोः aṁśabhājoḥ
अंशभाक्षु aṁśabhākṣu