| Singular | Dual | Plural |
Nominative |
प्रभूतयवसेन्धनम्
prabhūtayavasendhanam
|
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धनानि
prabhūtayavasendhanāni
|
Vocative |
प्रभूतयवसेन्धन
prabhūtayavasendhana
|
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धनानि
prabhūtayavasendhanāni
|
Accusative |
प्रभूतयवसेन्धनम्
prabhūtayavasendhanam
|
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धनानि
prabhūtayavasendhanāni
|
Instrumental |
प्रभूतयवसेन्धनेन
prabhūtayavasendhanena
|
प्रभूतयवसेन्धनाभ्याम्
prabhūtayavasendhanābhyām
|
प्रभूतयवसेन्धनैः
prabhūtayavasendhanaiḥ
|
Dative |
प्रभूतयवसेन्धनाय
prabhūtayavasendhanāya
|
प्रभूतयवसेन्धनाभ्याम्
prabhūtayavasendhanābhyām
|
प्रभूतयवसेन्धनेभ्यः
prabhūtayavasendhanebhyaḥ
|
Ablative |
प्रभूतयवसेन्धनात्
prabhūtayavasendhanāt
|
प्रभूतयवसेन्धनाभ्याम्
prabhūtayavasendhanābhyām
|
प्रभूतयवसेन्धनेभ्यः
prabhūtayavasendhanebhyaḥ
|
Genitive |
प्रभूतयवसेन्धनस्य
prabhūtayavasendhanasya
|
प्रभूतयवसेन्धनयोः
prabhūtayavasendhanayoḥ
|
प्रभूतयवसेन्धनानाम्
prabhūtayavasendhanānām
|
Locative |
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धनयोः
prabhūtayavasendhanayoḥ
|
प्रभूतयवसेन्धनेषु
prabhūtayavasendhaneṣu
|