| Singular | Dual | Plural |
Nominative |
प्रभूतरत्नः
prabhūtaratnaḥ
|
प्रभूतरत्नौ
prabhūtaratnau
|
प्रभूतरत्नाः
prabhūtaratnāḥ
|
Vocative |
प्रभूतरत्न
prabhūtaratna
|
प्रभूतरत्नौ
prabhūtaratnau
|
प्रभूतरत्नाः
prabhūtaratnāḥ
|
Accusative |
प्रभूतरत्नम्
prabhūtaratnam
|
प्रभूतरत्नौ
prabhūtaratnau
|
प्रभूतरत्नान्
prabhūtaratnān
|
Instrumental |
प्रभूतरत्नेन
prabhūtaratnena
|
प्रभूतरत्नाभ्याम्
prabhūtaratnābhyām
|
प्रभूतरत्नैः
prabhūtaratnaiḥ
|
Dative |
प्रभूतरत्नाय
prabhūtaratnāya
|
प्रभूतरत्नाभ्याम्
prabhūtaratnābhyām
|
प्रभूतरत्नेभ्यः
prabhūtaratnebhyaḥ
|
Ablative |
प्रभूतरत्नात्
prabhūtaratnāt
|
प्रभूतरत्नाभ्याम्
prabhūtaratnābhyām
|
प्रभूतरत्नेभ्यः
prabhūtaratnebhyaḥ
|
Genitive |
प्रभूतरत्नस्य
prabhūtaratnasya
|
प्रभूतरत्नयोः
prabhūtaratnayoḥ
|
प्रभूतरत्नानाम्
prabhūtaratnānām
|
Locative |
प्रभूतरत्ने
prabhūtaratne
|
प्रभूतरत्नयोः
prabhūtaratnayoḥ
|
प्रभूतरत्नेषु
prabhūtaratneṣu
|