Sanskrit tools

Sanskrit declension


Declension of प्रभूतरत्न prabhūtaratna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतरत्नः prabhūtaratnaḥ
प्रभूतरत्नौ prabhūtaratnau
प्रभूतरत्नाः prabhūtaratnāḥ
Vocative प्रभूतरत्न prabhūtaratna
प्रभूतरत्नौ prabhūtaratnau
प्रभूतरत्नाः prabhūtaratnāḥ
Accusative प्रभूतरत्नम् prabhūtaratnam
प्रभूतरत्नौ prabhūtaratnau
प्रभूतरत्नान् prabhūtaratnān
Instrumental प्रभूतरत्नेन prabhūtaratnena
प्रभूतरत्नाभ्याम् prabhūtaratnābhyām
प्रभूतरत्नैः prabhūtaratnaiḥ
Dative प्रभूतरत्नाय prabhūtaratnāya
प्रभूतरत्नाभ्याम् prabhūtaratnābhyām
प्रभूतरत्नेभ्यः prabhūtaratnebhyaḥ
Ablative प्रभूतरत्नात् prabhūtaratnāt
प्रभूतरत्नाभ्याम् prabhūtaratnābhyām
प्रभूतरत्नेभ्यः prabhūtaratnebhyaḥ
Genitive प्रभूतरत्नस्य prabhūtaratnasya
प्रभूतरत्नयोः prabhūtaratnayoḥ
प्रभूतरत्नानाम् prabhūtaratnānām
Locative प्रभूतरत्ने prabhūtaratne
प्रभूतरत्नयोः prabhūtaratnayoḥ
प्रभूतरत्नेषु prabhūtaratneṣu