Singular | Dual | Plural | |
Nominative |
प्रभूतवयाः
prabhūtavayāḥ |
प्रभूतवयसौ
prabhūtavayasau |
प्रभूतवयसः
prabhūtavayasaḥ |
Vocative |
प्रभूतवयः
prabhūtavayaḥ |
प्रभूतवयसौ
prabhūtavayasau |
प्रभूतवयसः
prabhūtavayasaḥ |
Accusative |
प्रभूतवयसम्
prabhūtavayasam |
प्रभूतवयसौ
prabhūtavayasau |
प्रभूतवयसः
prabhūtavayasaḥ |
Instrumental |
प्रभूतवयसा
prabhūtavayasā |
प्रभूतवयोभ्याम्
prabhūtavayobhyām |
प्रभूतवयोभिः
prabhūtavayobhiḥ |
Dative |
प्रभूतवयसे
prabhūtavayase |
प्रभूतवयोभ्याम्
prabhūtavayobhyām |
प्रभूतवयोभ्यः
prabhūtavayobhyaḥ |
Ablative |
प्रभूतवयसः
prabhūtavayasaḥ |
प्रभूतवयोभ्याम्
prabhūtavayobhyām |
प्रभूतवयोभ्यः
prabhūtavayobhyaḥ |
Genitive |
प्रभूतवयसः
prabhūtavayasaḥ |
प्रभूतवयसोः
prabhūtavayasoḥ |
प्रभूतवयसाम्
prabhūtavayasām |
Locative |
प्रभूतवयसि
prabhūtavayasi |
प्रभूतवयसोः
prabhūtavayasoḥ |
प्रभूतवयःसु
prabhūtavayaḥsu प्रभूतवयस्सु prabhūtavayassu |