Sanskrit tools

Sanskrit declension


Declension of प्रभूतवयस् prabhūtavayas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative प्रभूतवयः prabhūtavayaḥ
प्रभूतवयसी prabhūtavayasī
प्रभूतवयांसि prabhūtavayāṁsi
Vocative प्रभूतवयः prabhūtavayaḥ
प्रभूतवयसी prabhūtavayasī
प्रभूतवयांसि prabhūtavayāṁsi
Accusative प्रभूतवयः prabhūtavayaḥ
प्रभूतवयसी prabhūtavayasī
प्रभूतवयांसि prabhūtavayāṁsi
Instrumental प्रभूतवयसा prabhūtavayasā
प्रभूतवयोभ्याम् prabhūtavayobhyām
प्रभूतवयोभिः prabhūtavayobhiḥ
Dative प्रभूतवयसे prabhūtavayase
प्रभूतवयोभ्याम् prabhūtavayobhyām
प्रभूतवयोभ्यः prabhūtavayobhyaḥ
Ablative प्रभूतवयसः prabhūtavayasaḥ
प्रभूतवयोभ्याम् prabhūtavayobhyām
प्रभूतवयोभ्यः prabhūtavayobhyaḥ
Genitive प्रभूतवयसः prabhūtavayasaḥ
प्रभूतवयसोः prabhūtavayasoḥ
प्रभूतवयसाम् prabhūtavayasām
Locative प्रभूतवयसि prabhūtavayasi
प्रभूतवयसोः prabhūtavayasoḥ
प्रभूतवयःसु prabhūtavayaḥsu
प्रभूतवयस्सु prabhūtavayassu