| Singular | Dual | Plural |
Nominative |
प्रभूतवर्षम्
prabhūtavarṣam
|
प्रभूतवर्षे
prabhūtavarṣe
|
प्रभूतवर्षाणि
prabhūtavarṣāṇi
|
Vocative |
प्रभूतवर्ष
prabhūtavarṣa
|
प्रभूतवर्षे
prabhūtavarṣe
|
प्रभूतवर्षाणि
prabhūtavarṣāṇi
|
Accusative |
प्रभूतवर्षम्
prabhūtavarṣam
|
प्रभूतवर्षे
prabhūtavarṣe
|
प्रभूतवर्षाणि
prabhūtavarṣāṇi
|
Instrumental |
प्रभूतवर्षेण
prabhūtavarṣeṇa
|
प्रभूतवर्षाभ्याम्
prabhūtavarṣābhyām
|
प्रभूतवर्षैः
prabhūtavarṣaiḥ
|
Dative |
प्रभूतवर्षाय
prabhūtavarṣāya
|
प्रभूतवर्षाभ्याम्
prabhūtavarṣābhyām
|
प्रभूतवर्षेभ्यः
prabhūtavarṣebhyaḥ
|
Ablative |
प्रभूतवर्षात्
prabhūtavarṣāt
|
प्रभूतवर्षाभ्याम्
prabhūtavarṣābhyām
|
प्रभूतवर्षेभ्यः
prabhūtavarṣebhyaḥ
|
Genitive |
प्रभूतवर्षस्य
prabhūtavarṣasya
|
प्रभूतवर्षयोः
prabhūtavarṣayoḥ
|
प्रभूतवर्षाणाम्
prabhūtavarṣāṇām
|
Locative |
प्रभूतवर्षे
prabhūtavarṣe
|
प्रभूतवर्षयोः
prabhūtavarṣayoḥ
|
प्रभूतवर्षेषु
prabhūtavarṣeṣu
|