Sanskrit tools

Sanskrit declension


Declension of प्रभूतवर्ष prabhūtavarṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतवर्षम् prabhūtavarṣam
प्रभूतवर्षे prabhūtavarṣe
प्रभूतवर्षाणि prabhūtavarṣāṇi
Vocative प्रभूतवर्ष prabhūtavarṣa
प्रभूतवर्षे prabhūtavarṣe
प्रभूतवर्षाणि prabhūtavarṣāṇi
Accusative प्रभूतवर्षम् prabhūtavarṣam
प्रभूतवर्षे prabhūtavarṣe
प्रभूतवर्षाणि prabhūtavarṣāṇi
Instrumental प्रभूतवर्षेण prabhūtavarṣeṇa
प्रभूतवर्षाभ्याम् prabhūtavarṣābhyām
प्रभूतवर्षैः prabhūtavarṣaiḥ
Dative प्रभूतवर्षाय prabhūtavarṣāya
प्रभूतवर्षाभ्याम् prabhūtavarṣābhyām
प्रभूतवर्षेभ्यः prabhūtavarṣebhyaḥ
Ablative प्रभूतवर्षात् prabhūtavarṣāt
प्रभूतवर्षाभ्याम् prabhūtavarṣābhyām
प्रभूतवर्षेभ्यः prabhūtavarṣebhyaḥ
Genitive प्रभूतवर्षस्य prabhūtavarṣasya
प्रभूतवर्षयोः prabhūtavarṣayoḥ
प्रभूतवर्षाणाम् prabhūtavarṣāṇām
Locative प्रभूतवर्षे prabhūtavarṣe
प्रभूतवर्षयोः prabhūtavarṣayoḥ
प्रभूतवर्षेषु prabhūtavarṣeṣu