| Singular | Dual | Plural |
Nominative |
प्रभूतोत्कः
prabhūtotkaḥ
|
प्रभूतोत्कौ
prabhūtotkau
|
प्रभूतोत्काः
prabhūtotkāḥ
|
Vocative |
प्रभूतोत्क
prabhūtotka
|
प्रभूतोत्कौ
prabhūtotkau
|
प्रभूतोत्काः
prabhūtotkāḥ
|
Accusative |
प्रभूतोत्कम्
prabhūtotkam
|
प्रभूतोत्कौ
prabhūtotkau
|
प्रभूतोत्कान्
prabhūtotkān
|
Instrumental |
प्रभूतोत्केन
prabhūtotkena
|
प्रभूतोत्काभ्याम्
prabhūtotkābhyām
|
प्रभूतोत्कैः
prabhūtotkaiḥ
|
Dative |
प्रभूतोत्काय
prabhūtotkāya
|
प्रभूतोत्काभ्याम्
prabhūtotkābhyām
|
प्रभूतोत्केभ्यः
prabhūtotkebhyaḥ
|
Ablative |
प्रभूतोत्कात्
prabhūtotkāt
|
प्रभूतोत्काभ्याम्
prabhūtotkābhyām
|
प्रभूतोत्केभ्यः
prabhūtotkebhyaḥ
|
Genitive |
प्रभूतोत्कस्य
prabhūtotkasya
|
प्रभूतोत्कयोः
prabhūtotkayoḥ
|
प्रभूतोत्कानाम्
prabhūtotkānām
|
Locative |
प्रभूतोत्के
prabhūtotke
|
प्रभूतोत्कयोः
prabhūtotkayoḥ
|
प्रभूतोत्केषु
prabhūtotkeṣu
|