Sanskrit tools

Sanskrit declension


Declension of प्रभूतोत्क prabhūtotka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतोत्कः prabhūtotkaḥ
प्रभूतोत्कौ prabhūtotkau
प्रभूतोत्काः prabhūtotkāḥ
Vocative प्रभूतोत्क prabhūtotka
प्रभूतोत्कौ prabhūtotkau
प्रभूतोत्काः prabhūtotkāḥ
Accusative प्रभूतोत्कम् prabhūtotkam
प्रभूतोत्कौ prabhūtotkau
प्रभूतोत्कान् prabhūtotkān
Instrumental प्रभूतोत्केन prabhūtotkena
प्रभूतोत्काभ्याम् prabhūtotkābhyām
प्रभूतोत्कैः prabhūtotkaiḥ
Dative प्रभूतोत्काय prabhūtotkāya
प्रभूतोत्काभ्याम् prabhūtotkābhyām
प्रभूतोत्केभ्यः prabhūtotkebhyaḥ
Ablative प्रभूतोत्कात् prabhūtotkāt
प्रभूतोत्काभ्याम् prabhūtotkābhyām
प्रभूतोत्केभ्यः prabhūtotkebhyaḥ
Genitive प्रभूतोत्कस्य prabhūtotkasya
प्रभूतोत्कयोः prabhūtotkayoḥ
प्रभूतोत्कानाम् prabhūtotkānām
Locative प्रभूतोत्के prabhūtotke
प्रभूतोत्कयोः prabhūtotkayoḥ
प्रभूतोत्केषु prabhūtotkeṣu