| Singular | Dual | Plural |
Nominative |
प्रभूतकम्
prabhūtakam
|
प्रभूतके
prabhūtake
|
प्रभूतकानि
prabhūtakāni
|
Vocative |
प्रभूतक
prabhūtaka
|
प्रभूतके
prabhūtake
|
प्रभूतकानि
prabhūtakāni
|
Accusative |
प्रभूतकम्
prabhūtakam
|
प्रभूतके
prabhūtake
|
प्रभूतकानि
prabhūtakāni
|
Instrumental |
प्रभूतकेन
prabhūtakena
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकैः
prabhūtakaiḥ
|
Dative |
प्रभूतकाय
prabhūtakāya
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकेभ्यः
prabhūtakebhyaḥ
|
Ablative |
प्रभूतकात्
prabhūtakāt
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकेभ्यः
prabhūtakebhyaḥ
|
Genitive |
प्रभूतकस्य
prabhūtakasya
|
प्रभूतकयोः
prabhūtakayoḥ
|
प्रभूतकानाम्
prabhūtakānām
|
Locative |
प्रभूतके
prabhūtake
|
प्रभूतकयोः
prabhūtakayoḥ
|
प्रभूतकेषु
prabhūtakeṣu
|