Sanskrit tools

Sanskrit declension


Declension of प्रभूति prabhūti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतिः prabhūtiḥ
प्रभूती prabhūtī
प्रभूतयः prabhūtayaḥ
Vocative प्रभूते prabhūte
प्रभूती prabhūtī
प्रभूतयः prabhūtayaḥ
Accusative प्रभूतिम् prabhūtim
प्रभूती prabhūtī
प्रभूतीः prabhūtīḥ
Instrumental प्रभूत्या prabhūtyā
प्रभूतिभ्याम् prabhūtibhyām
प्रभूतिभिः prabhūtibhiḥ
Dative प्रभूतये prabhūtaye
प्रभूत्यै prabhūtyai
प्रभूतिभ्याम् prabhūtibhyām
प्रभूतिभ्यः prabhūtibhyaḥ
Ablative प्रभूतेः prabhūteḥ
प्रभूत्याः prabhūtyāḥ
प्रभूतिभ्याम् prabhūtibhyām
प्रभूतिभ्यः prabhūtibhyaḥ
Genitive प्रभूतेः prabhūteḥ
प्रभूत्याः prabhūtyāḥ
प्रभूत्योः prabhūtyoḥ
प्रभूतीनाम् prabhūtīnām
Locative प्रभूतौ prabhūtau
प्रभूत्याम् prabhūtyām
प्रभूत्योः prabhūtyoḥ
प्रभूतिषु prabhūtiṣu