Singular | Dual | Plural | |
Nominative |
प्रभूतिः
prabhūtiḥ |
प्रभूती
prabhūtī |
प्रभूतयः
prabhūtayaḥ |
Vocative |
प्रभूते
prabhūte |
प्रभूती
prabhūtī |
प्रभूतयः
prabhūtayaḥ |
Accusative |
प्रभूतिम्
prabhūtim |
प्रभूती
prabhūtī |
प्रभूतीः
prabhūtīḥ |
Instrumental |
प्रभूत्या
prabhūtyā |
प्रभूतिभ्याम्
prabhūtibhyām |
प्रभूतिभिः
prabhūtibhiḥ |
Dative |
प्रभूतये
prabhūtaye प्रभूत्यै prabhūtyai |
प्रभूतिभ्याम्
prabhūtibhyām |
प्रभूतिभ्यः
prabhūtibhyaḥ |
Ablative |
प्रभूतेः
prabhūteḥ प्रभूत्याः prabhūtyāḥ |
प्रभूतिभ्याम्
prabhūtibhyām |
प्रभूतिभ्यः
prabhūtibhyaḥ |
Genitive |
प्रभूतेः
prabhūteḥ प्रभूत्याः prabhūtyāḥ |
प्रभूत्योः
prabhūtyoḥ |
प्रभूतीनाम्
prabhūtīnām |
Locative |
प्रभूतौ
prabhūtau प्रभूत्याम् prabhūtyām |
प्रभूत्योः
prabhūtyoḥ |
प्रभूतिषु
prabhūtiṣu |