Sanskrit tools

Sanskrit declension


Declension of प्रभूष्णु prabhūṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूष्णुः prabhūṣṇuḥ
प्रभूष्णू prabhūṣṇū
प्रभूष्णवः prabhūṣṇavaḥ
Vocative प्रभूष्णो prabhūṣṇo
प्रभूष्णू prabhūṣṇū
प्रभूष्णवः prabhūṣṇavaḥ
Accusative प्रभूष्णुम् prabhūṣṇum
प्रभूष्णू prabhūṣṇū
प्रभूष्णूः prabhūṣṇūḥ
Instrumental प्रभूष्ण्वा prabhūṣṇvā
प्रभूष्णुभ्याम् prabhūṣṇubhyām
प्रभूष्णुभिः prabhūṣṇubhiḥ
Dative प्रभूष्णवे prabhūṣṇave
प्रभूष्ण्वै prabhūṣṇvai
प्रभूष्णुभ्याम् prabhūṣṇubhyām
प्रभूष्णुभ्यः prabhūṣṇubhyaḥ
Ablative प्रभूष्णोः prabhūṣṇoḥ
प्रभूष्ण्वाः prabhūṣṇvāḥ
प्रभूष्णुभ्याम् prabhūṣṇubhyām
प्रभूष्णुभ्यः prabhūṣṇubhyaḥ
Genitive प्रभूष्णोः prabhūṣṇoḥ
प्रभूष्ण्वाः prabhūṣṇvāḥ
प्रभूष्ण्वोः prabhūṣṇvoḥ
प्रभूष्णूनाम् prabhūṣṇūnām
Locative प्रभूष्णौ prabhūṣṇau
प्रभूष्ण्वाम् prabhūṣṇvām
प्रभूष्ण्वोः prabhūṣṇvoḥ
प्रभूष्णुषु prabhūṣṇuṣu