Singular | Dual | Plural | |
Nominative |
प्रभूष्णुः
prabhūṣṇuḥ |
प्रभूष्णू
prabhūṣṇū |
प्रभूष्णवः
prabhūṣṇavaḥ |
Vocative |
प्रभूष्णो
prabhūṣṇo |
प्रभूष्णू
prabhūṣṇū |
प्रभूष्णवः
prabhūṣṇavaḥ |
Accusative |
प्रभूष्णुम्
prabhūṣṇum |
प्रभूष्णू
prabhūṣṇū |
प्रभूष्णूः
prabhūṣṇūḥ |
Instrumental |
प्रभूष्ण्वा
prabhūṣṇvā |
प्रभूष्णुभ्याम्
prabhūṣṇubhyām |
प्रभूष्णुभिः
prabhūṣṇubhiḥ |
Dative |
प्रभूष्णवे
prabhūṣṇave प्रभूष्ण्वै prabhūṣṇvai |
प्रभूष्णुभ्याम्
prabhūṣṇubhyām |
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ |
Ablative |
प्रभूष्णोः
prabhūṣṇoḥ प्रभूष्ण्वाः prabhūṣṇvāḥ |
प्रभूष्णुभ्याम्
prabhūṣṇubhyām |
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ |
Genitive |
प्रभूष्णोः
prabhūṣṇoḥ प्रभूष्ण्वाः prabhūṣṇvāḥ |
प्रभूष्ण्वोः
prabhūṣṇvoḥ |
प्रभूष्णूनाम्
prabhūṣṇūnām |
Locative |
प्रभूष्णौ
prabhūṣṇau प्रभूष्ण्वाम् prabhūṣṇvām |
प्रभूष्ण्वोः
prabhūṣṇvoḥ |
प्रभूष्णुषु
prabhūṣṇuṣu |