Singular | Dual | Plural | |
Nominative |
प्रभूष्णु
prabhūṣṇu |
प्रभूष्णुनी
prabhūṣṇunī |
प्रभूष्णूनि
prabhūṣṇūni |
Vocative |
प्रभूष्णो
prabhūṣṇo प्रभूष्णु prabhūṣṇu |
प्रभूष्णुनी
prabhūṣṇunī |
प्रभूष्णूनि
prabhūṣṇūni |
Accusative |
प्रभूष्णु
prabhūṣṇu |
प्रभूष्णुनी
prabhūṣṇunī |
प्रभूष्णूनि
prabhūṣṇūni |
Instrumental |
प्रभूष्णुना
prabhūṣṇunā |
प्रभूष्णुभ्याम्
prabhūṣṇubhyām |
प्रभूष्णुभिः
prabhūṣṇubhiḥ |
Dative |
प्रभूष्णुने
prabhūṣṇune |
प्रभूष्णुभ्याम्
prabhūṣṇubhyām |
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ |
Ablative |
प्रभूष्णुनः
prabhūṣṇunaḥ |
प्रभूष्णुभ्याम्
prabhūṣṇubhyām |
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ |
Genitive |
प्रभूष्णुनः
prabhūṣṇunaḥ |
प्रभूष्णुनोः
prabhūṣṇunoḥ |
प्रभूष्णूनाम्
prabhūṣṇūnām |
Locative |
प्रभूष्णुनि
prabhūṣṇuni |
प्रभूष्णुनोः
prabhūṣṇunoḥ |
प्रभूष्णुषु
prabhūṣṇuṣu |