Sanskrit tools

Sanskrit declension


Declension of प्रभूष्णु prabhūṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूष्णु prabhūṣṇu
प्रभूष्णुनी prabhūṣṇunī
प्रभूष्णूनि prabhūṣṇūni
Vocative प्रभूष्णो prabhūṣṇo
प्रभूष्णु prabhūṣṇu
प्रभूष्णुनी prabhūṣṇunī
प्रभूष्णूनि prabhūṣṇūni
Accusative प्रभूष्णु prabhūṣṇu
प्रभूष्णुनी prabhūṣṇunī
प्रभूष्णूनि prabhūṣṇūni
Instrumental प्रभूष्णुना prabhūṣṇunā
प्रभूष्णुभ्याम् prabhūṣṇubhyām
प्रभूष्णुभिः prabhūṣṇubhiḥ
Dative प्रभूष्णुने prabhūṣṇune
प्रभूष्णुभ्याम् prabhūṣṇubhyām
प्रभूष्णुभ्यः prabhūṣṇubhyaḥ
Ablative प्रभूष्णुनः prabhūṣṇunaḥ
प्रभूष्णुभ्याम् prabhūṣṇubhyām
प्रभूष्णुभ्यः prabhūṣṇubhyaḥ
Genitive प्रभूष्णुनः prabhūṣṇunaḥ
प्रभूष्णुनोः prabhūṣṇunoḥ
प्रभूष्णूनाम् prabhūṣṇūnām
Locative प्रभूष्णुनि prabhūṣṇuni
प्रभूष्णुनोः prabhūṣṇunoḥ
प्रभूष्णुषु prabhūṣṇuṣu