| Singular | Dual | Plural |
Nominative |
प्रमोदनः
pramodanaḥ
|
प्रमोदनौ
pramodanau
|
प्रमोदनाः
pramodanāḥ
|
Vocative |
प्रमोदन
pramodana
|
प्रमोदनौ
pramodanau
|
प्रमोदनाः
pramodanāḥ
|
Accusative |
प्रमोदनम्
pramodanam
|
प्रमोदनौ
pramodanau
|
प्रमोदनान्
pramodanān
|
Instrumental |
प्रमोदनेन
pramodanena
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनैः
pramodanaiḥ
|
Dative |
प्रमोदनाय
pramodanāya
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनेभ्यः
pramodanebhyaḥ
|
Ablative |
प्रमोदनात्
pramodanāt
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनेभ्यः
pramodanebhyaḥ
|
Genitive |
प्रमोदनस्य
pramodanasya
|
प्रमोदनयोः
pramodanayoḥ
|
प्रमोदनानाम्
pramodanānām
|
Locative |
प्रमोदने
pramodane
|
प्रमोदनयोः
pramodanayoḥ
|
प्रमोदनेषु
pramodaneṣu
|