Sanskrit tools

Sanskrit declension


Declension of प्रमोदमाना pramodamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोदमाना pramodamānā
प्रमोदमाने pramodamāne
प्रमोदमानाः pramodamānāḥ
Vocative प्रमोदमाने pramodamāne
प्रमोदमाने pramodamāne
प्रमोदमानाः pramodamānāḥ
Accusative प्रमोदमानाम् pramodamānām
प्रमोदमाने pramodamāne
प्रमोदमानाः pramodamānāḥ
Instrumental प्रमोदमानया pramodamānayā
प्रमोदमानाभ्याम् pramodamānābhyām
प्रमोदमानाभिः pramodamānābhiḥ
Dative प्रमोदमानायै pramodamānāyai
प्रमोदमानाभ्याम् pramodamānābhyām
प्रमोदमानाभ्यः pramodamānābhyaḥ
Ablative प्रमोदमानायाः pramodamānāyāḥ
प्रमोदमानाभ्याम् pramodamānābhyām
प्रमोदमानाभ्यः pramodamānābhyaḥ
Genitive प्रमोदमानायाः pramodamānāyāḥ
प्रमोदमानयोः pramodamānayoḥ
प्रमोदमानानाम् pramodamānānām
Locative प्रमोदमानायाम् pramodamānāyām
प्रमोदमानयोः pramodamānayoḥ
प्रमोदमानासु pramodamānāsu