| Singular | Dual | Plural |
Nominative |
प्रमोदमाना
pramodamānā
|
प्रमोदमाने
pramodamāne
|
प्रमोदमानाः
pramodamānāḥ
|
Vocative |
प्रमोदमाने
pramodamāne
|
प्रमोदमाने
pramodamāne
|
प्रमोदमानाः
pramodamānāḥ
|
Accusative |
प्रमोदमानाम्
pramodamānām
|
प्रमोदमाने
pramodamāne
|
प्रमोदमानाः
pramodamānāḥ
|
Instrumental |
प्रमोदमानया
pramodamānayā
|
प्रमोदमानाभ्याम्
pramodamānābhyām
|
प्रमोदमानाभिः
pramodamānābhiḥ
|
Dative |
प्रमोदमानायै
pramodamānāyai
|
प्रमोदमानाभ्याम्
pramodamānābhyām
|
प्रमोदमानाभ्यः
pramodamānābhyaḥ
|
Ablative |
प्रमोदमानायाः
pramodamānāyāḥ
|
प्रमोदमानाभ्याम्
pramodamānābhyām
|
प्रमोदमानाभ्यः
pramodamānābhyaḥ
|
Genitive |
प्रमोदमानायाः
pramodamānāyāḥ
|
प्रमोदमानयोः
pramodamānayoḥ
|
प्रमोदमानानाम्
pramodamānānām
|
Locative |
प्रमोदमानायाम्
pramodamānāyām
|
प्रमोदमानयोः
pramodamānayoḥ
|
प्रमोदमानासु
pramodamānāsu
|