Sanskrit tools

Sanskrit declension


Declension of प्रमोदिता pramoditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोदिता pramoditā
प्रमोदिते pramodite
प्रमोदिताः pramoditāḥ
Vocative प्रमोदिते pramodite
प्रमोदिते pramodite
प्रमोदिताः pramoditāḥ
Accusative प्रमोदिताम् pramoditām
प्रमोदिते pramodite
प्रमोदिताः pramoditāḥ
Instrumental प्रमोदितया pramoditayā
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदिताभिः pramoditābhiḥ
Dative प्रमोदितायै pramoditāyai
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदिताभ्यः pramoditābhyaḥ
Ablative प्रमोदितायाः pramoditāyāḥ
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदिताभ्यः pramoditābhyaḥ
Genitive प्रमोदितायाः pramoditāyāḥ
प्रमोदितयोः pramoditayoḥ
प्रमोदितानाम् pramoditānām
Locative प्रमोदितायाम् pramoditāyām
प्रमोदितयोः pramoditayoḥ
प्रमोदितासु pramoditāsu