| Singular | Dual | Plural |
Nominative |
प्रमोदिता
pramoditā
|
प्रमोदिते
pramodite
|
प्रमोदिताः
pramoditāḥ
|
Vocative |
प्रमोदिते
pramodite
|
प्रमोदिते
pramodite
|
प्रमोदिताः
pramoditāḥ
|
Accusative |
प्रमोदिताम्
pramoditām
|
प्रमोदिते
pramodite
|
प्रमोदिताः
pramoditāḥ
|
Instrumental |
प्रमोदितया
pramoditayā
|
प्रमोदिताभ्याम्
pramoditābhyām
|
प्रमोदिताभिः
pramoditābhiḥ
|
Dative |
प्रमोदितायै
pramoditāyai
|
प्रमोदिताभ्याम्
pramoditābhyām
|
प्रमोदिताभ्यः
pramoditābhyaḥ
|
Ablative |
प्रमोदितायाः
pramoditāyāḥ
|
प्रमोदिताभ्याम्
pramoditābhyām
|
प्रमोदिताभ्यः
pramoditābhyaḥ
|
Genitive |
प्रमोदितायाः
pramoditāyāḥ
|
प्रमोदितयोः
pramoditayoḥ
|
प्रमोदितानाम्
pramoditānām
|
Locative |
प्रमोदितायाम्
pramoditāyām
|
प्रमोदितयोः
pramoditayoḥ
|
प्रमोदितासु
pramoditāsu
|