Singular | Dual | Plural | |
Nominative |
प्रमोदि
pramodi |
प्रमोदिनी
pramodinī |
प्रमोदीनि
pramodīni |
Vocative |
प्रमोदि
pramodi प्रमोदिन् pramodin |
प्रमोदिनी
pramodinī |
प्रमोदीनि
pramodīni |
Accusative |
प्रमोदि
pramodi |
प्रमोदिनी
pramodinī |
प्रमोदीनि
pramodīni |
Instrumental |
प्रमोदिना
pramodinā |
प्रमोदिभ्याम्
pramodibhyām |
प्रमोदिभिः
pramodibhiḥ |
Dative |
प्रमोदिने
pramodine |
प्रमोदिभ्याम्
pramodibhyām |
प्रमोदिभ्यः
pramodibhyaḥ |
Ablative |
प्रमोदिनः
pramodinaḥ |
प्रमोदिभ्याम्
pramodibhyām |
प्रमोदिभ्यः
pramodibhyaḥ |
Genitive |
प्रमोदिनः
pramodinaḥ |
प्रमोदिनोः
pramodinoḥ |
प्रमोदिनाम्
pramodinām |
Locative |
प्रमोदिनि
pramodini |
प्रमोदिनोः
pramodinoḥ |
प्रमोदिषु
pramodiṣu |