Sanskrit tools

Sanskrit declension


Declension of प्रमुषिता pramuṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमुषिता pramuṣitā
प्रमुषिते pramuṣite
प्रमुषिताः pramuṣitāḥ
Vocative प्रमुषिते pramuṣite
प्रमुषिते pramuṣite
प्रमुषिताः pramuṣitāḥ
Accusative प्रमुषिताम् pramuṣitām
प्रमुषिते pramuṣite
प्रमुषिताः pramuṣitāḥ
Instrumental प्रमुषितया pramuṣitayā
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषिताभिः pramuṣitābhiḥ
Dative प्रमुषितायै pramuṣitāyai
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषिताभ्यः pramuṣitābhyaḥ
Ablative प्रमुषितायाः pramuṣitāyāḥ
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषिताभ्यः pramuṣitābhyaḥ
Genitive प्रमुषितायाः pramuṣitāyāḥ
प्रमुषितयोः pramuṣitayoḥ
प्रमुषितानाम् pramuṣitānām
Locative प्रमुषितायाम् pramuṣitāyām
प्रमुषितयोः pramuṣitayoḥ
प्रमुषितासु pramuṣitāsu