| Singular | Dual | Plural |
Nominative |
प्रमुषिता
pramuṣitā
|
प्रमुषिते
pramuṣite
|
प्रमुषिताः
pramuṣitāḥ
|
Vocative |
प्रमुषिते
pramuṣite
|
प्रमुषिते
pramuṣite
|
प्रमुषिताः
pramuṣitāḥ
|
Accusative |
प्रमुषिताम्
pramuṣitām
|
प्रमुषिते
pramuṣite
|
प्रमुषिताः
pramuṣitāḥ
|
Instrumental |
प्रमुषितया
pramuṣitayā
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषिताभिः
pramuṣitābhiḥ
|
Dative |
प्रमुषितायै
pramuṣitāyai
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषिताभ्यः
pramuṣitābhyaḥ
|
Ablative |
प्रमुषितायाः
pramuṣitāyāḥ
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषिताभ्यः
pramuṣitābhyaḥ
|
Genitive |
प्रमुषितायाः
pramuṣitāyāḥ
|
प्रमुषितयोः
pramuṣitayoḥ
|
प्रमुषितानाम्
pramuṣitānām
|
Locative |
प्रमुषितायाम्
pramuṣitāyām
|
प्रमुषितयोः
pramuṣitayoḥ
|
प्रमुषितासु
pramuṣitāsu
|