| Singular | Dual | Plural |
Nominative |
प्रमुग्धम्
pramugdham
|
प्रमुग्धे
pramugdhe
|
प्रमुग्धानि
pramugdhāni
|
Vocative |
प्रमुग्ध
pramugdha
|
प्रमुग्धे
pramugdhe
|
प्रमुग्धानि
pramugdhāni
|
Accusative |
प्रमुग्धम्
pramugdham
|
प्रमुग्धे
pramugdhe
|
प्रमुग्धानि
pramugdhāni
|
Instrumental |
प्रमुग्धेन
pramugdhena
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धैः
pramugdhaiḥ
|
Dative |
प्रमुग्धाय
pramugdhāya
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धेभ्यः
pramugdhebhyaḥ
|
Ablative |
प्रमुग्धात्
pramugdhāt
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धेभ्यः
pramugdhebhyaḥ
|
Genitive |
प्रमुग्धस्य
pramugdhasya
|
प्रमुग्धयोः
pramugdhayoḥ
|
प्रमुग्धानाम्
pramugdhānām
|
Locative |
प्रमुग्धे
pramugdhe
|
प्रमुग्धयोः
pramugdhayoḥ
|
प्रमुग्धेषु
pramugdheṣu
|