Sanskrit tools

Sanskrit declension


Declension of प्रमूढा pramūḍhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमूढा pramūḍhā
प्रमूढे pramūḍhe
प्रमूढाः pramūḍhāḥ
Vocative प्रमूढे pramūḍhe
प्रमूढे pramūḍhe
प्रमूढाः pramūḍhāḥ
Accusative प्रमूढाम् pramūḍhām
प्रमूढे pramūḍhe
प्रमूढाः pramūḍhāḥ
Instrumental प्रमूढया pramūḍhayā
प्रमूढाभ्याम् pramūḍhābhyām
प्रमूढाभिः pramūḍhābhiḥ
Dative प्रमूढायै pramūḍhāyai
प्रमूढाभ्याम् pramūḍhābhyām
प्रमूढाभ्यः pramūḍhābhyaḥ
Ablative प्रमूढायाः pramūḍhāyāḥ
प्रमूढाभ्याम् pramūḍhābhyām
प्रमूढाभ्यः pramūḍhābhyaḥ
Genitive प्रमूढायाः pramūḍhāyāḥ
प्रमूढयोः pramūḍhayoḥ
प्रमूढानाम् pramūḍhānām
Locative प्रमूढायाम् pramūḍhāyām
प्रमूढयोः pramūḍhayoḥ
प्रमूढासु pramūḍhāsu