Singular | Dual | Plural | |
Nominative |
प्रमूढा
pramūḍhā |
प्रमूढे
pramūḍhe |
प्रमूढाः
pramūḍhāḥ |
Vocative |
प्रमूढे
pramūḍhe |
प्रमूढे
pramūḍhe |
प्रमूढाः
pramūḍhāḥ |
Accusative |
प्रमूढाम्
pramūḍhām |
प्रमूढे
pramūḍhe |
प्रमूढाः
pramūḍhāḥ |
Instrumental |
प्रमूढया
pramūḍhayā |
प्रमूढाभ्याम्
pramūḍhābhyām |
प्रमूढाभिः
pramūḍhābhiḥ |
Dative |
प्रमूढायै
pramūḍhāyai |
प्रमूढाभ्याम्
pramūḍhābhyām |
प्रमूढाभ्यः
pramūḍhābhyaḥ |
Ablative |
प्रमूढायाः
pramūḍhāyāḥ |
प्रमूढाभ्याम्
pramūḍhābhyām |
प्रमूढाभ्यः
pramūḍhābhyaḥ |
Genitive |
प्रमूढायाः
pramūḍhāyāḥ |
प्रमूढयोः
pramūḍhayoḥ |
प्रमूढानाम्
pramūḍhānām |
Locative |
प्रमूढायाम्
pramūḍhāyām |
प्रमूढयोः
pramūḍhayoḥ |
प्रमूढासु
pramūḍhāsu |