Sanskrit tools

Sanskrit declension


Declension of प्रमूढसंज्ञ pramūḍhasaṁjña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमूढसंज्ञम् pramūḍhasaṁjñam
प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञानि pramūḍhasaṁjñāni
Vocative प्रमूढसंज्ञ pramūḍhasaṁjña
प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञानि pramūḍhasaṁjñāni
Accusative प्रमूढसंज्ञम् pramūḍhasaṁjñam
प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञानि pramūḍhasaṁjñāni
Instrumental प्रमूढसंज्ञेन pramūḍhasaṁjñena
प्रमूढसंज्ञाभ्याम् pramūḍhasaṁjñābhyām
प्रमूढसंज्ञैः pramūḍhasaṁjñaiḥ
Dative प्रमूढसंज्ञाय pramūḍhasaṁjñāya
प्रमूढसंज्ञाभ्याम् pramūḍhasaṁjñābhyām
प्रमूढसंज्ञेभ्यः pramūḍhasaṁjñebhyaḥ
Ablative प्रमूढसंज्ञात् pramūḍhasaṁjñāt
प्रमूढसंज्ञाभ्याम् pramūḍhasaṁjñābhyām
प्रमूढसंज्ञेभ्यः pramūḍhasaṁjñebhyaḥ
Genitive प्रमूढसंज्ञस्य pramūḍhasaṁjñasya
प्रमूढसंज्ञयोः pramūḍhasaṁjñayoḥ
प्रमूढसंज्ञानाम् pramūḍhasaṁjñānām
Locative प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञयोः pramūḍhasaṁjñayoḥ
प्रमूढसंज्ञेषु pramūḍhasaṁjñeṣu