Sanskrit tools

Sanskrit declension


Declension of प्रमोहन pramohana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोहनम् pramohanam
प्रमोहने pramohane
प्रमोहनानि pramohanāni
Vocative प्रमोहन pramohana
प्रमोहने pramohane
प्रमोहनानि pramohanāni
Accusative प्रमोहनम् pramohanam
प्रमोहने pramohane
प्रमोहनानि pramohanāni
Instrumental प्रमोहनेन pramohanena
प्रमोहनाभ्याम् pramohanābhyām
प्रमोहनैः pramohanaiḥ
Dative प्रमोहनाय pramohanāya
प्रमोहनाभ्याम् pramohanābhyām
प्रमोहनेभ्यः pramohanebhyaḥ
Ablative प्रमोहनात् pramohanāt
प्रमोहनाभ्याम् pramohanābhyām
प्रमोहनेभ्यः pramohanebhyaḥ
Genitive प्रमोहनस्य pramohanasya
प्रमोहनयोः pramohanayoḥ
प्रमोहनानाम् pramohanānām
Locative प्रमोहने pramohane
प्रमोहनयोः pramohanayoḥ
प्रमोहनेषु pramohaneṣu