Sanskrit tools

Sanskrit declension


Declension of प्रमोहित pramohita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोहितः pramohitaḥ
प्रमोहितौ pramohitau
प्रमोहिताः pramohitāḥ
Vocative प्रमोहित pramohita
प्रमोहितौ pramohitau
प्रमोहिताः pramohitāḥ
Accusative प्रमोहितम् pramohitam
प्रमोहितौ pramohitau
प्रमोहितान् pramohitān
Instrumental प्रमोहितेन pramohitena
प्रमोहिताभ्याम् pramohitābhyām
प्रमोहितैः pramohitaiḥ
Dative प्रमोहिताय pramohitāya
प्रमोहिताभ्याम् pramohitābhyām
प्रमोहितेभ्यः pramohitebhyaḥ
Ablative प्रमोहितात् pramohitāt
प्रमोहिताभ्याम् pramohitābhyām
प्रमोहितेभ्यः pramohitebhyaḥ
Genitive प्रमोहितस्य pramohitasya
प्रमोहितयोः pramohitayoḥ
प्रमोहितानाम् pramohitānām
Locative प्रमोहिते pramohite
प्रमोहितयोः pramohitayoḥ
प्रमोहितेषु pramohiteṣu