| Singular | Dual | Plural |
Nominative |
प्रमोहिता
pramohitā
|
प्रमोहिते
pramohite
|
प्रमोहिताः
pramohitāḥ
|
Vocative |
प्रमोहिते
pramohite
|
प्रमोहिते
pramohite
|
प्रमोहिताः
pramohitāḥ
|
Accusative |
प्रमोहिताम्
pramohitām
|
प्रमोहिते
pramohite
|
प्रमोहिताः
pramohitāḥ
|
Instrumental |
प्रमोहितया
pramohitayā
|
प्रमोहिताभ्याम्
pramohitābhyām
|
प्रमोहिताभिः
pramohitābhiḥ
|
Dative |
प्रमोहितायै
pramohitāyai
|
प्रमोहिताभ्याम्
pramohitābhyām
|
प्रमोहिताभ्यः
pramohitābhyaḥ
|
Ablative |
प्रमोहितायाः
pramohitāyāḥ
|
प्रमोहिताभ्याम्
pramohitābhyām
|
प्रमोहिताभ्यः
pramohitābhyaḥ
|
Genitive |
प्रमोहितायाः
pramohitāyāḥ
|
प्रमोहितयोः
pramohitayoḥ
|
प्रमोहितानाम्
pramohitānām
|
Locative |
प्रमोहितायाम्
pramohitāyām
|
प्रमोहितयोः
pramohitayoḥ
|
प्रमोहितासु
pramohitāsu
|