Sanskrit tools

Sanskrit declension


Declension of प्रमोहिता pramohitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोहिता pramohitā
प्रमोहिते pramohite
प्रमोहिताः pramohitāḥ
Vocative प्रमोहिते pramohite
प्रमोहिते pramohite
प्रमोहिताः pramohitāḥ
Accusative प्रमोहिताम् pramohitām
प्रमोहिते pramohite
प्रमोहिताः pramohitāḥ
Instrumental प्रमोहितया pramohitayā
प्रमोहिताभ्याम् pramohitābhyām
प्रमोहिताभिः pramohitābhiḥ
Dative प्रमोहितायै pramohitāyai
प्रमोहिताभ्याम् pramohitābhyām
प्रमोहिताभ्यः pramohitābhyaḥ
Ablative प्रमोहितायाः pramohitāyāḥ
प्रमोहिताभ्याम् pramohitābhyām
प्रमोहिताभ्यः pramohitābhyaḥ
Genitive प्रमोहितायाः pramohitāyāḥ
प्रमोहितयोः pramohitayoḥ
प्रमोहितानाम् pramohitānām
Locative प्रमोहितायाम् pramohitāyām
प्रमोहितयोः pramohitayoḥ
प्रमोहितासु pramohitāsu